SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२९ सिद्धानां स्थानादिकम् ९९५ इति व्यपदेशः, 'लोयग्गधूभियत्ति वा' लोकाग्रस्तूपिका इति वा १०, लोकाग्रस्य स्तूपव शिखर इव लोकाग्रेस्तूपिका इति व्यपदेशः, 'लोयग्गपडिवुज्झणा इवा' लोकाग्रपतिवाहिनी इति वा ११, लोकाग्रण प्रत्यूह्यमानत्वेन लोकाग्रप्रतिवाहिनी इति व्यपदेशः, 'सव्वपाणभृयजीवसत्तमुहावहा इवा' सर्वप्राणभूतजीवसच्चसुखावहाः इति वा १२, तत्र द्वित्रिचतुरिन्द्रियाः प्राणपदवाच्याः, तरवो वृक्षाः, भूतपदवाच्याः, पञ्चेन्द्रियाः जीवपदवाच्याः, शेषाः जीवाः सत्त्वपदव्यपदेश्या भवन्ति तथाचोक्तम् - प्राणा द्वित्रिचतुः प्रोक्ताः, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः ज्ञेयाः, शेषाः सत्त्वाः उदीरताः ॥ १ ॥ इति, तथा च सर्वेषां प्राणभूतजीवसत्त्वानाम् उपद्रावकत्वाभावेन सुखावहा इति सर्वप्राणभूत जीवसखसुखावहा इति व्यपदेशः, सा च कीदृशी ? इत्याह- 'इसीप भारा णं पुढ़वी सेया' ईषत्प्राग्भारा खलु पृथिवीश्वेता - शुक्ला वर्तते, तस्या श्वेतत्वमेव औपम्येन स्फुटीकरोति'संखदलविमलसोत्थिय मुणालद गरयतु सार गोक्खीरहारवण्णा' शङ्खदल विमलस्व(१०) लोकाग्रस्तूपिका- लोकाग्र में स्तृपिका अर्थात् शिखर जैसी । (११) लोकाग्रप्रतिवाहिनी - लोकाग्र उसे वहन करता है, इस कारण (१२) सर्वप्राणभूतजीवसत्त्वसुखावहा- द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय जीव प्राण कहलाते हैं, वनस्पति को भूत कहते हैं, पंचेन्द्रिय प्राणी जीव तथा शेष प्राणी सत्व कहलाते हैं। कहा भी हैदो तीन और चार इन्द्रिय वाले जीव प्राण, तरु भूत, पंचेन्द्रिय जीव और शेष प्राणी सत्व कहे गए हैं । १॥ वह सभी प्राणियों, भूतों, जीवों और सत्वों को हानि पहुंचाने के कारण सुखावह है, अतएव सर्वप्राणभूतजीव सत्त्वसुखावहा भी कहलाती है । वह ईषत्प्राग्भार पृथिवी श्वेत रंग की है। उसकी श्वेतता ऐसी (૧૦) લેાકાગ્ર તૂપિકા-લેાકાગ્રમાં રૂપિયા અર્થાત્ શિખર જેવી. (૧૧) લેાકાગ્રપ્રતિવાહિની-લેાકાગ્ર અને વહન કરે છે એ કારણે (१२) सर्व प्राणभूत वसत्व सुभावडा- द्वीन्द्रिय, त्रीन्द्रिय, भने यतु. રિન્દ્રિય જીવ પ્રાણ કહેવાય છે, વનસ્પતિને ભૂત કહે છે. પાંચ ઇન્દ્રિય પ્રાણી જીવ તથા શેષ પ્રાણી સત્વ કહેવાય છે. કહ્યુ પણ છે-એ ત્રણ અને ચાર ઇન્દ્રિય વાળા જીવ પ્રાણ, ત્રસભૂત, પંચેન્દ્રિય જીવ અને શેષ પ્રાણી સત્ત્વ પહેલાં છે. ॥ ૧ ॥ તે બધાં પ્રાણિયા ભૂતા જીવા, અને સત્વોને હાનિ ન પહેાંચડવાના કારણે સુખાવહ છે. તેથીજ સ` પ્રાણુ ભૂત જીવ સત્ય સુખા વહા પણ કહેવાય છે. તે ઇષત્સાભાર પૃથ્વી શ્વેત રંગની છે. તેની શ્વેતતા એવી છે જેવી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy