________________
प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू.८५ लवणशिखायाः निरूपणम्
५५१
अभ्यन्तरिक जंबूद्वीपाभिमुखां वेलां शिखरीपरिजलं शिखांचा -ऽर्वाक् अग्रभागे पतन्तीं धरन्ति ? कियन्तो नागसहस्राः बाह्यां - धातकीखण्डद्वीपाभिमुखां dai धातकीखण्डद्वीप मध्ये प्रविशन्तीं धारयन्ति ? कियन्तो नागसहस्राः अग्रोदकं देशोनयोजनार्थ जलादुपरिवर्धमानं जलं धरन्ति - धारयन्ति - ? इति प्रश्नः । भगवानाह - 'गोयमा' - हे गौतम - ! ' लवणसमुदस्स वायालीसं नागसाहस्सीओ अभितरियं वेलं घरे ति -' लवणसमुद्रस्य द्विचत्वारिंशद् नागसहस्राणि आभ्यन्तरिai वेलां धारयन्ति, 'वावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारें ति' द्वासप्रतिनगहस्राणि जगत्युपरिस्थित्वा बाह्यां वेलां धरन्ति, 'सट्ठि नागसाहस्सीओ अगोद धारेति' पष्टिर्नागसहस्राणि अग्रोदकं धरन्ति । तदुक्तम्
रियं बेलं धारंति' 'कई नागसाहस्सीओ अग्गोदयं धारेति' कितने हजार नागकुमार देव बाह्य धातकी खंडद्वीप के तरफ की वेला को धातकी खण्ड द्वीप के बीच में प्रवेश करती हुई वेला को धारण करते हैं ? और कितने हजार नागकुमार देव अग्रोदक की कुछ कम आधे योजन पर के उपर वर्धमान जल को धारण करते हैं ? इन प्रश्नों के उत्तर में प्रभु श्री फरमाते हैं - 'गोयमा ! लवणसमुदस्स बायालीसं नागसाहसीओ अभितरीयं बेलं धारे ति' हे गौतम ! लवण समुद्र की आभ्यन्तरिक वेला को ४२ हजार नागकुमार धारण करते हैं ? 'बावत्तरिं नागसाहसीओ बाहिरियं वेलं धारेति' ७२ हजार नागकुमार देव बाह्य वेला को धारण करते हैं 'सट्ठि णाग साहस्सीओ अग्गोदयं धारेति' तथा ६० हजार नागकुमार देव अग्रोदक को धारण करते हैं । 'एवमेव सपुच्वावरेणं एगा णाग सतसाहस्सी चोवत्तरिं च णाग सहस्सा भवतीति मक्खाया' ये सब नागकुमार मिल कर एक लाख નાગકુમાર દેવા બાહ્ય ધાતકી. ખડદ્વીપની, વેલાને; ધાતકીખંડ દ્વીપની વચમાં પ્રવેશ કરતી વેલાને ધારણ કરે છે ? અને કેટલા હજાર નાગકુમાર દેવા અગ્રેાદકને કઈક એછા અર્ધાં ચેાજનથી ઉપર વધતા જલને ધારણ કરે છે ? આ प्रश्नोना उत्तरमां प्रभुश्री हे छे - 'गोयमा ! लवणसमुद्दस्स बायालीसं नागसाहरसीओ अब्भितरियं वेलं धारेति' हे गौतम! सवणु समुद्रनी यात्यन्तरि वेदाने ४२ में तालीस हजर नागकुमार देव धारण ४रे छे. 'बावत्तरी नागसाहस्सीओ बाहिरियं वेलं धारेति' ७२ मतेर हुन्नर नागकुमार हेवेो महारनी वेसाने धार पुरे छे. 'सट्टि णाग साहरसीओ अग्गोदयं धारेति' तथा ६० साधी हुन्नर नागभार अग्रोउने धारण उरे छे. 'एवामेव सपुव्वावरेणं एगा णागसाहस्सी चोवत्तरिं च णागसहरसा भवंती तिमक्खाया '
આ બધા
જીવાભિગમસૂત્ર