________________
३५०
जीवाभिगमसूत्रे बहवे आभिजोगिया देवादेवीओ य कलसहत्थगया जाव धूकडुच्छुय हत्थगया' विजयदेवं यान्तमनुगच्छन्ति बहवो ऽन्येऽपि वानव्यन्तरदेवा देव्यश्च कलश-भृङ्गारादर्शस्थाल-पात्री-सुप्रतिष्ठक-बातकरक-चित्रकण्ठक-पुष्पचंगेरी यावल्लोमहस्तचङ्गेरी - पुष्पपटलक-लोमहस्तपटलक - सिंहासन-छत्र-चामर-तैलमुद्कयावदञ्जनसमुद्गक-धूप कडुच्छुकहस्ताः 'विजयं देवं पिट्ठतो पिट्ठतो अनु गच्छेति' विजयदेवानुसरणक्रमेण पृष्ठतोऽनुगच्छन्ति, 'तएणं से विजए देवे चउहिं सामाणियसहस्सीहिं जाव' ततश्च विजयो देवः चतुः सामानिकसहस्रैः यावत्-चतसृभिः सपरिवाराभिरग्रमहिषीभिः सप्तानीकैरनीकाधिपैश्च षोडशात्मरक्षकसहस्रैः परिवृत्तः-'अण्णेहि य बहूहिं वाणमंतरेहि देवेहिय देवीहिय सद्धिं अन्यैश्च कतिपयै निव्यन्तरदेवैश्च देवीभिश्च सार्धम्, 'संपरिबुडे' सम्परिवृत्तः, 'सव्वडीए सव्वजुइए जाव णिग्घोसनादियरवेणं' सर्व ऋद्धया सर्वद्युत्या यावत्-सर्वबलेन सर्वसमुदयेन सर्व विभूत्या सर्वसम्भ्रमेण सर्वपुष्पगन्धमाल्यालङ्कारेण सर्वत्रुटित शब्दनिनादेन महत्या ऋद्धया महत्या धुत्या महता बलेन महता. ले जा रही है 'तएणं तस्स विजयस्स देवस्स अभियोगिया देवा देवीओ य कलसहत्थगया जाव धूवकडुच्छहत्थगया' तथा और भी जो अभियोगिक देव थे एवं देवियां थीं वे सब हाथों में कलशों को यावत् धृपकडुच्छकों को लेकर 'विजयं देवं पिट्टओपिट्टओ अणुगच्छंति' विजयदेव के पीछे२ चल रहे थे 'तएणं से विजए देवे चउहि सामाणियसाहस्सीहिं जाव अण्णेहि य बहूहिँ वाणमंतरेहिं देवेहि देवीहि सद्धिं संपरिवुडे सव्वडीए सव्वजुईए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ' इस प्रकार वह विजयदेव चार हजार सामानिक देवों से यावत् और भी अनेक वानव्यन्तर देवों से एवं देवियों से घिरा हुआ समस्त ऋद्धि और युति से युक्त हुआ वाजों की गडगडास य छे. 'तएणं तस्स विजयस्स देवस्स आभियोगिया देवा देवीओय कलसहत्थगया जाव धूवकडुच्छहत्थगया' तथा मी पy? मालियोनि हेवे। उता. भने वियो उती ते मा छायामा ४६।। यावत् ५५ ४३२७ने सन 'विजयं देवं पिट्रओ पिट्टओ अणुगच्छंति' वियवनी पा७५ ५।७ यासताइता 'तए णं से विजए देवे च उहिं सामाणियसाहस्सीहिं जाव अण्णे हिंय बहूहिं वाणमंतरेहिं देवेहिं देवीहिं सद्धिं संपडिबुडे सव्वड्ढीए सव्वज्जुइए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ' मारीते ते पियर यार हुनर સામાનિક દેવોની યાવત્ બીજા પણ અનેક વાનવ્યન્તર દેવાથી અને દેવિયેથી ઘેરાઈને સઘળા પ્રકારની બદ્ધિ અને ઘુતિથી યુક્ત બનીને વાજાઓનાગડગડાટની
જીવાભિગમસૂત્ર