________________
प्रमेयद्योतिका टीका प्र.३ उ.३ सू. ५९ विजया रा. स्थलं विस्तारादिकं च १४५ भत्तिचित्ता' भूमिभागा उल्लोकाश्च पद्मलता-वनलता भक्तिचित्राः, भूमिभागोल्लोकादीनां वर्णनं पूर्ववदेव कर्तव्यमिति । 'तेसि णं भोमाणं बहुमज्झदेसभाए' तेषां खलु-भौमानां प्रासादरूपविशिष्टस्थानानाम् बहुमध्यदेशभागे, 'जे ते नवमनवमा भौमा' यानि खलु तानि नवम-नवमानि भौमानि 'तेसिणं भोमाणं बहुमज्झदेसभाए' तेषां खलु नवमनवमानां भौमानां बहुमध्यदेशभागे' 'पत्तेय पत्तेयं सीहासणा पन्नत्ता' प्रत्येकं प्रत्येकं विजयदेव योग्यानि सिंहासनानि प्रज्ञप्तानि, 'सीहासण वण्णओ जाव दामा जहा हेटा' सिंहासन वर्णनं दामपर्यन्तं पूर्वकथितविजयद्वारप्रकरणगतमणिपीटिकास्थितसिंहासनवर्णनवदेवाऽत्रापि वर्णन कर्तव्यम् । तथाहि-तपनीयमयाश्चक्रवालाः रजतमयाः सिंहाः सौवर्णिकाः पादाः भत्तिचित्ता' उन भौमों के भूमिभाग और उल्लोक-अन्दर की छत पद्मलता अशोकलता चंपकलता-चूतलता (आमकीलता) वनलता वासंतिकलता के अनेक चित्रों कि छटासे चित्रित हैं, यह सब वर्णन पूर्व मे कहे हुवे प्रासादावतंसक जैसा ही यहां समझलेना चाहिये तेसिणं भोमाणं वहुमज्झदेसभाए' उन भौमों के बीचों बीच के भाग में 'जे ते नवम नवमा भोमा' जो वे नवम नवम नौवें से नौवा अर्थात् प्रत्येक भौम के जो सत्रहवां सत्रहवां भौम है उन उन सब भौमों के बीचों बीच प्रत्येक भौम में 'सीहासणा पण्णत्ता' सिंहासन कहे गये हैं 'सीहासन वण्णओ जाव दामा जहा हेट्ठा' उन सिंहासनों का दामपर्यन्त का वर्णन जैसा पहले विजय द्वार के वर्णन में मणिपीठिका स्थित सिंहासनों के वर्णन जैसा यहां भी वर्णन करलेना चाहिये, जैसे उन सिंहासनों के तपनीयमय चक्रवाल हैं रजतमय सिंह है सोने के पाये हैं, इत्यादि। यहां અંદરને ભાગ પાલતા, અશોકલતા, ચંપકલતા, આમ્રલતા, વનલતા અને વાસંતિકલતાના અનેક ચિત્રોની છટાથી ચિત્રેલા છે. આ તમામ વર્ણન પહેલાં
वामां मावेस प्रासादायत स४ प्रमाणे २४ २मडीया सभोवुन. 'तेसिंणं भोमाणं बहुमज्झदेसभाए' से लौभानी पथ्ये। वयना मामा 'जे ते नवम नवमा भौमा जाव' नवभाथी नवमा अर्थात् ४२४ भोभान रे सत्तरमा सत्तरम। मौभ-भा छ ते ते मया लोमानी थ्ये। १२२५ १२४ लोभमा 'सीहासणा पण्णत्ता' सिडासन। ४पामा मासा छे. 'सीहासण वण्णओ जाच दामा जहा हेदा' એ સિંહાસનના દામ-પર્યન્તનું વર્ણન પહેલાં જેમ વિજયદ્વારના વર્ણનમાં મણિ પીઠિકામાં કહેલ સિંહાસનના વર્ણન પ્રમાણેનું વર્ણન અહીંયા પણ કરી લેવું જોઈએ. જેમકે એ સિંહાસનના ચકવાલ તપનીય સેનાના છે. રજતમય સિંહ છે સેનાના પાયાઓ છે ઈત્યાદિ પ્રકારથી કહેવું જોઈએ. અહીંયા અંતર કેવળ
जी० १९
જીવાભિગમસૂત્ર