SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे वद् अन्योन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं कार्मणं शरीरं कथ्यते कर्मणो विकारः कार्मणमिति, तदुक्तम् - 'कम्मविकारो कम्मणमट्टविह विचित्तकम्मनिप्फन्नं । सम्वेसिं सरीराणं कारणभूयं मुणेयवं' ॥१॥ कर्मविकारः कार्मण मष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यमितिच्छाया ॥ (१) शरीराणि पञ्च भवन्ति औदारिकवैक्रियाहारकतैजसकार्मणाख्यानि, एतेषां पञ्चानां शरीराणां मध्ये त्रीणि शरीराणि औदारिकतैजसकार्मणाख्यानि भवन्ति सूक्ष्मपृथिवीकायिकानाम् एतानि त्रीणि विविच्य दर्शितानि-वैक्रियाहारकेतु शरीरे सूक्ष्मपृथिवीकायिकानां न संभवतः, भवस्वभावत एव सूक्ष्मपृथिवीकायिकानां वैक्रियाहारकशरीरद्वयलब्धिरहितत्वादिति शरीरद्वारं समाप्तम् । (२) अथावगाहनाद्वारमाह-'तेसि णं' इत्यादि, 'तेसि णं भंते जीवाणं के महालिया सरीरोगाहणा पन्नत्ता' तेषां सूक्ष्मपृथिवीकायिकानां खलु भदन्त ! जीवानां कियन्महती रूप से जो परिणत हो जाते हैं. वे ही कार्मण शरीर कहलाते हैं। "कर्मणो विकारः कार्मणम्" अतः यह कार्मण शरीर कर्म का ही एक विकार है-कहा भी है कम्मविगारो कम्मणमट्टविह विचित्तकम्मनिप्फन्नं, सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥१॥ ___ शरीर औदारिक, वैक्रिय, आहारक, तैजस और कार्मण के भेद से पांच होते हैं इनमें से सूक्ष्मपृथिवीकायिकजीवों के औदारिक, तैजस और कार्मण ये तीन शरीर होते हैं। वैक्रिय आहारक ये दो शरीर इनके नहीं होते हैं-क्योंकि भवके स्वभाव को लेकर इनमें वैक्रिय और आहारक शरीर की लब्धि नहीं होती है । शरीरद्वारसमाप्त ॥ (२) अवगाहना द्वार-"तेसि णं भंते ! जीवाणं के महालिया सरीरोगाहणा पण्णता हे भदन्त ! इन सूक्ष्म पृथिवीकायिक जीवों के शरीर की अवगाहना कितनी बड़ी कही गई मे छ, मन मन भए। शरी२ ४ छ. "कर्मणो विकारः कार्मणम्” मा भए। શરીર કમને જ એક વિકાર છે. કહ્યું પણ છે કે “कम्मविगारो कम्मणमट्टविहचित्तकम्मनिप्फन्नं, __सव्वेसिं सरीराणं कारणभूयं मुणेयध्वं ॥१॥ ઔદારિક, વૈકિય, આહારક, તૈજસ અને કાર્પણ આ પાંચ પ્રકારનાં શરીર હોય છે. સૂક્ષ્મપૃથ્વીકાયિક જીવોને ઔદારિક, તેજસ અને કામણ, આ ત્રણ શરીરો હોય છે. તેમને વિક્રિય અને આહારક શરીરો હોતા નથી, કારણ કે ભવના એવા સ્વભાવને લીધે તેમનામાં ક્રિય અને આહારક શરીરની લબ્ધિ હોતી નથી. શરીરદ્વાર સમાસ ના (२) साना द्वार-"तेसि णं भंते । जीवाणं के महालिया सरीरोगाहणा पण्णता?" હિ.ભગવન્! આ સૂક્ષ્મ પૃથ્વીકાયિક જીવોના શરીરની અવગાહન કેટલી મોટી કહી છે ? જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy