SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ६२० जीवाभिगमसूत्रे तिरिक्खजोणियणपुंसगा विसेसाहिया आउकाइयएगि दियतिरिक्खजोणियणपुंसगा विसेसाहिया वाउक्काइयएगिदियतिरिक्ख जोणियणपुंसगाविसेसाहिया, वणस्सइकाइयएगिदियतिरिक्खजोणिय णपुंसगा अणंतगुणा” २२ छाया- एतासां खलु भदन्त ? तिर्यग्योनिकस्रोणां जलचरीणां स्थलचरीणां खेचरीणां तिर्यग्योनिकपुरुषाणां जलचराणां स्थलचराणां खेचराणां तिर्यग्योनिकनपुंसकानामेकेन्द्रितिर्यग्योनिकनपुंसकनाम्, अकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानां यावद्वनस्पतिकायिकैकेन्द्रितिर्यग्योनिकनपुंसकानां द्वीन्द्रियतिर्यग्योनिकनपुंसकानां त्रीन्द्रितिर्यग्योनिकनपुंसकानाम्. चतुरिन्द्रियतिर्यग्योनिकनपुसकानां पञ्चेन्द्रियतियग्योनिकनपुंसकानाम् जलचराणां स्थलचराणां खेचराणां मनुष्यस्त्रीणां कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपिकानां मनुष्यपुरुषाणां कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपकानां मनुष्यनपुंसकानां कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपकानाम् देवस्त्रीणां भवनवासिनीनां वानव्यन्तरीणां ज्योतिष्कीनां वैमानिकीनां देवपुरुषाणां भवनवासिनां वानव्यन्तराणाम्. ज्योतिष्काणां वैमानिकानां सौधर्मकाणां यावद् अवेयकाणामनुत्तरोपपातिकानां नैरयिकनपुं. सकानां रत्नप्रभापृथिवीनरयिकनपुंसकानां यादधःसप्तमपृथिवीनैरयिकनपुंसकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या बा विशेषाधिका वा ? गौतम ! अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च, पते खलु द्वयेऽपि तुल्याः सर्वस्तोकाः देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च एते खलु द्वयेऽपि तुल्याः संख्येयगुणा. एवं हरिवर्ष रम्यकवर्षाकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च, एते खलु द्वयेऽपि तुल्याः संख्येयगुणाः एवं हैमवत हैरण्यवताकर्मभूमिकमनुष्यस्त्रियो मनुष्यपुरुषाश्च एते खलु द्वयेऽपि तुल्याः संख्येयगुणाः भरतैरवतकर्मभूमिकमनुष्यपुरुषाः द्वयेऽपि संख्येयगुणाः भरतैरवतकर्मभूमिकमनुष्यस्त्रियो द्वय्योऽपि संख्येयगुणाः पूर्वविदेहापरविदेहकर्मभूमिकमनुष्यपुरुषाः द्वयेऽपि संख्येयगुणाः पूर्वविदेहापरविदेहकर्मभूमिकमनुष्यस्त्रियो द्वय्योऽपि संख्येयगुणाः अनुत्तरोपपातिकदेवपुरुषाः असंख्येयगुणाः, उपरितनप्रैवेयकदेवपुरुषाः संख्येयगुणाः यावदानते कल्पे देवपुरुषाः संख्येयगुणाःअधःसप्तम्यां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः पष्टयां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः, सहस्रारे कल्पे देवपुरुषा असंख्येयगुणाः, महाशुक्र कल्पे देवपुरुषा असंख्येयगुणाः, पञ्चम्यां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः, लान्तके कल्पे देवपुरुषा असंख्येयगुणाः; चतुर्थ्यां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः, ब्रह्मलोके कल्पे देवपुरुषा असंख्येयगुणाः, तृतीयस्यां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः, माहे. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy