SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ सू० २० विशेषत स्तिर्यगादिसम्बन्धिषष्ठमल्पबहुत्वम् ५९९ सव्वत्थोवा खहयर तिरिक्खजोणियपुरिसा, खहयरतिक्खिजोणि त्थियाओ संखेज्जगुणाओ. थलयरपंचिदियतिरिखखजोणियपुरिसा संखेज्जगुणा, थलयर पंचिदिय तिरिक्खजोणित्थियाओ संखेज्जगुणाओ, जलयरतिक्खिजोणियपुरिसा संखेज्जगुणा, जलयरतिक्खिजोणित्थियाओ संखेज्जगुणाओ, खहयरपंचिदियतिरिक्खजोणियणपुंसगा असंखेज्जगुणा. थलयरपंचिदियति खिखजोणियणपुंसगा, संखेज्जगुणा, जलयरपंचिदियतिरिक्खजोणियणपुंसगा संखेज्जगुणा. चउरिंदियतिरिक्खजोणियणपुंसगा विसेसाहिया, तेइंदिय०णपुंसगा, विसेसाहिया, बेईदिय० पुंसगा विसेसाहिया, उक्काइय एगिदियतिरिक्खजोणियणपुंसगा असंखेज्जगुणा, पुढवी का इयए गिदियतिरिक्खजोणियणपुंसगा विसेसाहिया, आउक्काइय एगिदियतिरिक्खजोणियणपुंसगा विसेसा - हिया, वाउकाइए गितिरिक्खजोणिय णपुंसगा विसेसाहिया, वणस्स इकाइय एर्गिदियतिरिक्खजोणिय णपुंसगा अनंतगुणा' || सू० २०|| छाया - एतासां खलु भदन्त ! तिर्यग्योनिकस्त्रीणां जलचरीणां स्थलचरीणां खेचणां तिर्यग्योनिकपुरुषाणां जलचराणां स्थलचराणां खेचराणां तिर्यग्योनिकनपुंसकानां - मेकेन्द्रियतिर्यग्योनिकनपुंसकानां पृथिवीकायिकै केन्द्रियतिर्यग्योनिक नपुंसकानां यावद्वनस्प तिकायिकै केन्द्रियतिर्यग्योनिकानां द्वीन्द्रियतिर्यग्योनिकनपुंसकानां त्रोन्द्रियतिर्यग्योनिक नपु कानां चतुरिन्द्रियतिर्यग्योनिक नपुंसकानां पञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचराणां स्थलचराणां खेचराणां च कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः खेचर तिर्यग्योनिकपुरुषाः खेचर तिर्यग्योनिक स्त्रियः संख्येयगुणाः, स्थलचरपञ्चेन्द्रियतिर्यग्योनिकपुरुषाः संख्येयगुणाः, स्थलचरपञ्चेन्द्रियतिर्यग्योनिकस्त्रियः संख्येयगुणाः, जलचर तिर्यग्योनिकपुरुषाः संख्येयगुणाः, जलचर तिर्यग्योनिकस्त्रियः संख्येयगुणाः, खेचर पञ्चेन्द्रियतिर्यग्योनिक नपुंसका असंख्येयगुणाः, स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः संख्येयगुणाः, जलचरपञ्चेन्द्रिय तिर्यग्योनिकनपुंसकाः संख्येयगुणाः, चतुरिन्द्रियतिर्यग् योनिनपुंसका विशेषाधिकाः, त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रिय જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy