SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ सू० १९ सामान्यतः पञ्चाल्पबहुत्वनिरूपणम् ५९१ तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियणपुंसगाणं मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सणपुंसगाणं देवित्थीणं देवपुरिसाणं णेरइयणपुंसगाण य कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणुस्स पुरिसा मणुस्सित्थीओ संखेज्जगुणा | मणुस्सणपुंसगा असंखेज्जगुणा, णेरइयणपुंसगा असंखेज्जगुणा, तिरिक्खजोणियपुरिसा असंखेज्जगुणा तिरिक्खजोणित्थियाओ संखेज्जगुणा, देवपुरिसा असंखेज्जगुणा देविस्थियाओ संखेज्जगुणा, तिरिक्खजोणियणपुंसगा अनंतगुणा' || सू० १९ ॥ छाया - एतेषां खलु भदन्त ! स्त्रीणां पुरुषाणां नपुंसकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुझ्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः पुरुषाः स्त्रियः संख्ये यगुणाः, नपुंसका अनन्तगुणाः ॥ १॥ एतेषां खलु भदन्त ! तिर्यग्योनिकस्त्रीणां तिर्यग्योनिनिकपुरुषाणां तिर्यग्योनिकनपुंसकानां च कतरेकतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेपाधिका वा ? गौतम ! सर्वस्तोकास्तिर्यग्योनिकपुरुषाः, तिर्यग्योनिकस्त्रियोऽसंख्येयगुणाः, तिर्यग्योनिकनपुंसका अनन्तगुणाः ||२|| एतेषां खलु भदन्त ! मनुष्यस्त्रीणां मनुष्यपुरुषाणां मनुष्यनपुंसकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका मनुष्यपुरुषाः, मनुष्यस्त्रियः संख्येयगुणाः, मनुष्यनपुंसका असंख्येयगुणाः ॥ ३ ॥ एतेषां खलु भदन्त ! देवस्त्रीणां देवपुरुषाणां नैरयिकनपुंसकानां च कतरे कतरेभ्यः अल्पा वा; बहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोकाः नैरयिकनपुंसकाः, देवपुरुषा असंख्येयगुणाः देवस्त्रियः संख्येयगुणाः | ४ || एतेषां खलु भदन्त ! तिर्यग्योनिकस्त्रीणां तिर्यग्योनिकपुरुषाणां तिर्यग्योनिकनपुंसकानां मनुष्यस्त्रीणां मनुष्यपुरुषाणां मनुष्यनपुंसकानां देवस्त्रीणां देवपुरुषाणां नैरथिकनपुंसकानां च कतरे कतtraiser वा बहुका वा, तुल्या वा, विशेषाधिका वा ? गौतम ! सर्वस्तोका मनुष्यपुरुषाः, मनुष्य स्त्रियः संख्येयगुणाः, मनुष्यनपुंसका असंख्येयगुणाः, नैरयिकनपुंसका असंये गुणाः, तिर्यग्योनिकपुरुषा असंख्येयगुणाः, तिर्यग्योनिक स्त्रिय संख्येयगुणाः, देवपुरुषा असंख्येयगुणाः, देवस्त्रियः संख्येयगुणाः तिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ | सू० १९ ॥ टीका - "एएसि णं भंते' एतेषां वक्ष्यमाणानां प्राणिनां मध्ये स्त्रीणां सामान्यतः स्त्रीणाम् " पुरिसाणं' पुरुषाणाम्, सामान्यतः पुरुषजातीयानाम् 'णपुंसगाण य' नपुंसकानां च नपुंसकजाती જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy