SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५६२ जीवाभिगम सूत्रे 'पुढवी आउतेउवाऊणं' पृथिव्यप्तेजोवायुकायिक नपुंसकानां नपुंसकत्वान्तरम् जहन्नेणं अंतेा मुहुत्तं जघन्येनान्तर्मुहूर्त्तम् 'उक्कोसेणं उत्कर्षेण तु वनस्पतिकालः || 'वणस्सइकालो' वणस्सई काइयाण' वनस्पतिकायिकनपुंसकानाम् नपुंसकत्वस्यान्तरंतु 'जहन्नेणं अंतेा मुहुत्तं' जधन्येनान्तर्मुहूर्तं भवति उक्कोसेणं असंखेज्जं कालं जाव असंखेज्जालोया' उत्कर्षेणासंख्येयं कालं यावदसंख्याता लोका ।, सचासंख्येयः कालः असंख्याता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽसंख्येयाः लोका इति । उत्सर्पिण्यव सर्पिणीनामसंख्येयत्वं यथा - असंख्येयलोकाकाशप्रदेशानां प्रतिसमयमे कैकप्रदेशापहारेण समस्तप्रदेशापहारेण समस्तप्रदेशापहारे यावत्य उत्सर्पिण्यव सर्पिण्यो व्यतीता भवन्ति तावत्य उत्सर्पिण्यवसर्पिण्योऽसंख्येयाः प्रोच्यन्ते । वनस्पतिभवात्प्रच्युतस्यान्यभवेषूत्कर्षत एतावतकाल पर्यन्तभवस्थान संभवात् तत्पश्चात् संसारिजीवस्य नियमतो भूयो वनस्पतिकायिक समुत्पत्तिर्भवेदिति 'सेसाणं बेइंदिया दीणं जाव खहयराणं' शेषाणां कथितैकेन्द्रियचतुरिन्द्रिय पञ्चेन्द्रियतियग्योनिकजलचरस्थलचरखेचराणाम् ' जहन्नेणं अंतोमुहुत्तं जधन्येनान्तर्मुहूर्तम् उक्को सेणं वणस्स इंकालो' उत्कर्षेण वनस्पतिकालः द्वीन्द्रियनपुंसकत आरभ्य खेचर नपुसक पर्यन्तानां नपुंसकत्वान्तरमुत्कर्षतो वनस्पतिकालपरिमितं भवतीति || ' मणुस्स णपुंसगस्स' सामान्यतो मनुष्यनपुंसकस्य नपुंसकत्वस्यान्तरंतु 'खेत्तं पडुच्च' क्षेत्रं प्रतीत्याश्रित्य जहन्नेणं अंतो मुहुत्तं' जघन्येनान्तर्मुहुर्तमात्रं भवति तथा--' उक्कोसेणं वणस्सइकालो' उत्कर्षेण वनस्पतिकालं यावद् अन्तरं भवति । 'धम्मचरणंपडुच्च' धर्मचरणं प्रतीत्य तु 'जहन्नेणं एक्कंसमयं ' जधन्येन एकं समयम् 'उक्कोसेणं अणतं कालं' उत्कर्षेण अनन्तं कालम् 'जाव अवड्ढपोग्गलपरियहंदेसूणं' यावदपार्द्ध पुद्गलपरिवर्त्तं देशोनम् । यावत्पदग्राह्यघटितोऽयमर्थः - अनन्ता उत्सर्पिण्यवसर्पिण्यः क्षेत्रतोऽनन्ता लोका अपार्द्धपुद्गलपरावर्ती देशोन इति । एतावत्कालपर्यन्तस्योत्कर्षतोऽन्तरं भवतीति । एवं कम्म भूमिगस्सवि' एवमेव सामान्यतः कर्मभूमिकमनुष्यनपुंसकस्यापि क्षेत्रं प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः, धर्मचरणं प्रतीत्य जधन्येनैकसमयम्, लब्धिपातस्य सर्वजधन्यस्यैकसामयिकत्वात्, उत्कर्षेणानन्तं कालं यावदपार्द्धपुद्गलपरावर्त्तं देशोनम् 'भर हेरवयस्सविपुच्वविदेह अवरविदेहगस्सवि' एवं भरतैरवतकर्मभूमिकमनुष्यनपुंसकस्यापि पूर्वविदेहापरविदेहतक का है "भर हेरवयस्स" भरत और ऐखत क्षेत्र के मनुष्य के मनुष्यनपुंसकका भी अन्तर सामान्य मनुष्यनपुंसक के जैसा ही है " पुव्वविदेह अवर विदेहस्स वि" जिस सामान्य कर्मभूमिक मनुष्यनपुंसक का अन्तर कहा है उसी प्रकार पूर्व विदेह और पश्चिम विदेह के मनुष्यनपुंसक का भी अन्तर क्षेत्र और चरित्र धर्म को भी आश्रित करके प्रकार एवं कम्म भूमिगस्स वि" मेन प्रमाणे भूमिना नपुं सोनु अंतर पशु क्षेत्रनी अपेક્ષાથી જઘન્યથી એક અંતર્મુહૂત તુ છે. કેમકે—બધીજ જઘન્ય લબ્ધિપાતના કાળ એક સમય નો છે. અને ઉત્કૃષ્ટથી વનસ્પતિ કાળરૂપ છે. તથા ચારિત્ર ધર્મની અપેક્ષાથી મનુષ્ય નપુંસકાનું અંતર જઘન્યથી એક સમયનું અને ઉત્કૃષ્ટથી અનંત કાળનુ છે. યાવત્ દેશોન જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy