SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ नपुंसकानां सिथितिनिरूपणम् ५५५ मनुष्यनपुसकानां कायस्थितिरपि जन्म प्रतीत्य जधन्येनान्तर्मुहूत्र्तमुत्कर्षेण मुहूत्त पृथक्त्वम् संहरणं प्रतीत्य जधन्येनान्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटि रिति समाप्ता कायस्थिरिति ॥सू०१५। __ मूलम् –णपुंसगस्सणंभंते ! केवइयंकालं अंतरं होइ ? गोयमा ! जहन्नेणंअंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं । णेरइयणपुंसगस्सणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तरुकालो रयणप्पभापुढवीनेरइयणपुंसगस्सजहन्नेणं अंतोमुहत्तं उक्कोसेणं तरुकालो, एवं सव्वेसिजावअहेसत्तमा। तिरिक्खजोणियणपुंसगस्सजहन्नेणं अंतो मुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं एगिदियतिरिक्खजोणियणपुंसगस्सजहन्नेणं अंतोमुहत्तं उक्कोसेणं दोसा. गरोवमसहस्साई संखेज्जवासमभहियाइं पुढवी आउ तेउवाऊणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो । वणस्सइकाइयाणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं जावअसंखेज्जालोया, सेसाणं बेईदियाणं जावखहराणं जहन्नेणं अंतो मुहुत्तं उक्कोसेणं वणस्सइकालो। मणुस्सणपुंसगस्सखेत्तं पडुच्चजहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइ कालो धम्मचरणं पडुच्चजहन्नेणं एक्कं समयं उक्कोसेणं अणंतं कालं जावअवड्ढपोग्गलपरियटुंदेसूणं एवं कम्मभूमिगस्सवि.भरहेखयस्सपुव्वविदेहअवरविदेहकस्सवि । अकम्मभूमिगमणुस्सणपुंसगस्स णं भंते केवइयं कालं अंतरं होई ? गोयमा ! जम्मणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, संहरणं पडुच्चजहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एवं जावअंतरदीवगत्ति ॥सू.१६॥ मुहर्त की है और उत्कृष्ट से अन्तर्मुहूर्त पृथक्त्व की है। तथा संहरण की अपेक्षा उनको कायस्थिति जधन्य से एक अन्तर्मुहूर्त की है और उत्कृष्ट से देशोन पूर्व कोटि की है। कायस्थिति का कथन समाप्त हुआ । सूत्र ॥१५॥ इस प्रकार नपुंसकों की कायस्थिति का कथन करके अब सूत्रकार इनके अतर का कथन करते हैंજન્મની અપેક્ષાથી અંતમુહૂર્ત પૃથક્વની છે. તથા સંહરણની અક્ષિાથી તેઓની કાયસ્થિતિ જધન્યથી એક અંતમુહૂર્તની છે. અને ઉત્કૃષ્ટથી દેશનપૂર્વકેટિની છે. કાયરિથતિનું કથન સમાપ્ત સૂ૦૧૩ આ પ્રમાણે નપુંસકની કાયસ્થિતિનું કથન કરીને હવે સૂત્રકાર તેઓના અંતરનું કથન કરે છે– જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy