SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५०० जीवाभिगमसूत्रे टीका---'अप्पा बहुयाणि जहेवित्थीणं, पुरुषाणामल्पबहुत्वानि यथैव स्त्रीणाम् , सामान्यतः स्त्रीणां यथाऽल्पबहुत्वानि स्त्रीप्रकरणे कथितानि तेनैव रूपेण सामान्यतः पुरुषाणामपि अल्पबहुत्वानि वक्तव्यानि कियत्पर्यन्तं स्त्रीप्रकरणं वक्तव्यं तत्राह 'जाव' इत्यादि 'जाव एएसिणं भंते ! देवपुरिसाणं' यावत् एतेषां खलु भदन्त! देवपुरुषाणाम् अल्पबहुत्वानि पञ्च भवन्ति, तत्र प्रथमं सामान्यतस्तिर्यङमनुष्यदवपुरुषाणामल्पबहुत्वम् ? द्वितीयं जलवरादि त्रिविधतिर्यक्पुरुषाणामल्पबहुत्वम् २, तृतीयं कर्मभूमिकादि त्रिविधमनुष्यपुरुषाणामल्पबहुत्वम ३, चतुर्थ देवपुरुषाणामल्पबहुत्वम् ४, पञ्चमं तिर्यङ्मनुष्यदेवानां मिश्रमल्पबहुत्वम् ५ अत्र यावत्पदेन एतेषां पञ्चानामल्पबहुत्वानां मध्याच्चतुर्थ-देवपुरुषाल्पबहुत्वादर्वाक्तनानि आद्यानि त्रीणि अल्पबहुत्वानि संग्राह्याणि । तत्र प्रथममल्पबहुत्वं सामान्यतस्तिर्यङ्मनुष्यदेवपुरुषविषयकम् १ द्वितीयं तिर्यग्योनिकजल इस प्रकार से यहां तक पुरुषों का अन्तर कहा अब सूत्रकार इनका अल्पबहुत्व कहते है.-..- 'अप्पा बहुया' इत्यादि । टीकार्थ-'अप्पा बहुयाणि जहे वित्थीणं' समान्य स्त्री प्रकरणमें स्त्रियों के अल्पबहुत्व का कथन जिस प्रकार से किया गया है उसी प्रकारसे सामान्यतः पुरुवों का अल्पबहुत्व कहलना चाहिए । 'जाव एएसि णं भंते देवपुरिसाणं" और यहां पर अल्पबहुत्वका प्रकरण यावत् देवपुरुषों के अल्पबहुत्वके प्रकरणसे पहिले पहिलेका गृहीत हुआ है ऐसा जानना चाहिए यह अल्पबहुत्व पांच प्रकार का होता है जिसमें पहिला तिर्यञ्च आदिके संबन्धमें पुरुषों का समान्य अल्पबहुत्व है ? दूसरा तीन प्रकार के तिर्यचों का है २, तीसरा तीन प्रकार के मनुष्य पुरुषों के संबन्धमें है ३, चौथा देवपुरुषों के संबन्धमें है ४, और पांचवां अल्पब हुत्व तियच मनुष्य दव इस प्रकार से मिलित पुरुषों के संबन्धमें हैं ५। यहां यावत् पद से पांच प्रकार के अल्पबहुत्वों का संग्रह हाता है, जैसे पहिला सामान्य तिर्यञ्च मनुष्य देवो क १, આ રીતે અહીંપર્યન્ત પુરૂષોનું અંતર કહ્યું છે. હવે સૂત્રકાર તેઓના અ૯૫ બહુપણાનું थन रे छ. "अप्पाबहुयाणि" त्याह, टीअर्थ-"अप्पा बहुयाणि जहेवित्थीणं" सामान्य स्त्री ५४२६॥मा प्रमाणे अ५ भाईપણાનું કથન કરવામાં આવેલ છે, એ જ પ્રમાણે સામાન્ય પુરુષોનું અલપ બહુપણું કહી લેવું “जाव एएसिणं भंते ! देवपुरिसाणं” भने माया मा १८५ मईपणानु प्र४२ यावत् देव પુરૂષોના અલ્પ બહુપણના પ્રકરણથી પહેલાં પહેલાનું ગ્રહણ કરાયું છે. તેમ સમજવું. આ અલ્પ બહુપણું પાંચ પ્રકારનું હોય છે. જેમાં પહેલું તિર્યંચ વિગેરે પુરૂષોનું સામાન્ય અલ૫ બહુપણું છે. ૧ બીજું ત્રણ પ્રકારના તિય ચેના સંબંધમાં છે. ૨ ત્રીજું ત્રણ પ્રકારના મનુષ્ય પુરૂષોના સંબંધમાં છે. ૩ ચાથું દેવ પુરૂષોના સંબંધમાં છે. ૪, અને પાંચમું અ૫ બહુપણું તિયચ, મનુષ્ય, દેવ, આ રીતે મળેલા પુરૂષોના સંબંધમાં કહ્યું છે. ૫ અહિયાં યાવત્ પદથી પાંચ પ્રકારના અલ્પ બહુપણું માંથી પહેલાના ત્રણ અલપ બહુપણાને સંગ્રહ થયો છે. જેમકે જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy