SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ जोवाभिगमस्वरूपनिरूपणम् ३५ भिगमः पञ्चदशविधः प्रज्ञप्त स्तद्यथा-तीर्थसिद्धा यावत् अनेकसिद्धाः । सोऽयमनन्तर सिद्धासंसारसमापन्न कजीवाभिगमः । अथ कोऽसौ परस्पर सिद्धासंसारसमापन्नकजीवाभिगमः, परम्पर सिद्धासंसार समापन्न कजीवाभिगमोऽनेकविधः प्रज्ञप्तः तद्यथा - प्रथमसमय सिद्धा०, द्वितीयसमयसिद्धा० यावदनन्तसमय सिद्धाः ०, सोऽयं परम्परसिद्धासंसारसमापन्नकजीवाभिगमः । सोऽयमसंसारसमापन्नक जीवाभिगमः ॥ सू० ६ ॥ टीका - अजीवाभिगमं निरूप्य संप्रति जीवाभिगमं निरूपयितुं प्रश्नयन्नाह - 'से किं तं इत्यादि 'से किं तं जीवाभिगमे' अथ कोऽसौ जीवाभिगमः किं जीवस्य लक्षणं कियन्तश्च भेदा इति प्रश्नः उत्तरयति - 'जीवाभिगमे दुविहे पन्नत्ते' जीवाभिगमो द्विविधः प्रज्ञप्तः यस्य कस्यापि पदार्थस्य यावल्लक्षणं न क्रियते तावत्तद्विभागो न संभवति विभागं प्रति सामान्यधर्मज्ञानस्य कारणत्वादतः प्रथमतो जीवानां लक्षणं कर्त्तव्यम् लक्षणेन जीवस्वरूपेऽधिगते सति तदनन्तरं तदीयविभागविषयकजिज्ञासासंभवात् तत्रोपयोगवत्त्वं जीवत्वम् इदं च लक्षणमेकेन्द्रियादारभ्य सिद्धपर्यन्त जीववृत्ति तादृशो जीवो द्विविधो द्विप्रकारकः प्रज्ञप्तः - कथित इति प्रकारभेदमेव दर्शयति तं जहा ' संक्षेप विस्तार से अजीवाभिगम का निरूपण करके अब जीवाभिगमका सूत्रकार वर्णन करते हैं। 'से किं तं जीवाभिगमे' – इत्यादि सूत्र ६ टीकार्थ- 'से किं तं जीवाभिगमे' हे भदन्त ! जीवाभिगम का क्या लक्षण है और कितने इसके भेद हैं ? उत्तर में प्रभु कहते हैं - 'जीवाभिगमे दुविहे पन्नत्ते' जीवाभिगम दो प्रकार का है। जब तक किसी भी पदार्थ का लक्षण नहीं किया जाता है तब तक उसका विभाग नहीं होता है, क्योंकि विभाग के प्रति सामान्य धर्मज्ञान कारण होता है । अतः सर्वप्रथम जीवों का लक्षण कहना चाहिये जब लक्षण से जीवस्वरूप अधिगत हो जाता है तभी उसके विभाग के सम्बन्ध की जिज्ञासा उत्पन्न होती है । जो उपयोग वाला होता है वह जीव है। यह जीव का लक्षण है । यह लक्षण एकेन्द्रिय से लेकर सिद्ध तक के समस्त जीवों में पाया जाता અજીવાભિગમનું સ`ક્ષિપ્તમાં નિરૂપણ કરીને હવે સૂત્રકાર જીવાભિગમનું નિરૂપણુ ५२ - " से किं तं जीवाभिगमे" त्याहि....सूत्र ६ टीअर्थ – “से किं तं जीवाभिगमे १" हे भगवन् ! वाभिगमनु यक्षण शु छे ? भने तेना डेंटला लेह छे ? महावीर प्रभुना उत्तर-- ' जीवाभिगमे दुविहे पन्नत्ते" वालिगमना બે પ્રકાર કહ્યા છે. જ્યાં સુધી કાઈ પણ પદાર્થનું લક્ષણ જાણવામાં ન આવે, ત્યાં સુધી તેના વિભાગ પાડી શકાતા નથી. કારણ કે સામાન્ય લક્ષણનું જ્ઞાન જ વિભાગ પાડવામાં મદદરૂપ બને છે. તેથી સૌથી પહેલાં જીવેાના લક્ષણુનુ કથન થવું જોઈએ. જયારે લક્ષણ દ્વારા જીવના સ્વરૂપને જાણી લેવામાં આવે છે, ત્યારે જ તેના વિભાગ વિષયક જિજ્ઞાસા ઉત્પન્ન થાય છે. ઉપયોગ જીવનુ લક્ષણ છે. આ લક્ષણ એકેન્દ્રિયથી લઈને સિદ્ધ પ ન્તના સમસ્ત જીવામાં જોવામાં આવે છે. આ પ્રકારે જીવનું' લક્ષણ પ્રકટ કરીને સૂત્રકાર જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy