SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे रूप्यजीवानां चत्वारो भेदा भवन्तीति भावः । प्रकरणभेदमेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा 'खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला' स्कन्धाः अवयविनः स्थूलाः, स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः अवयवरूपाः सूक्ष्माः स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धामनन्तत्वं ज्ञापनाय । ___ तदुक्तम् - 'दव्वओ णं पुग्गलस्थिकाए अणते' द्रव्यतो द्रव्यरूपेण खलु पुग्दलास्तिकायः अनन्तो भवतीतिच्छाया। स्कन्धानामेव स्कन्धत्वपरिणाममपरित्यजतां केवलबुद्धिपरिकल्पिता द्वयादि प्रदेशात्मका विभागास्ते एव स्कन्धदेशा इति कथ्यन्ते । इहापि बहुवचनमनन्तप्रदेशिक स्कन्धेषु स्कन्धदेशानामनन्तत्वज्ञापना येति । स्कन्धप्रदेशाः, स्कन्धानामेव स्कन्धत्वपरिणाममत्यजतां ये प्रकृष्टा देशा निर्विभागा भागास्ते एव स्कन्धप्रदेशाः परमाणव इत्यर्थः, परमाणुपुद्गलाः स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः इति ।। 'ते समासओ पंचविहा पन्नत्ता' ते उपरिदर्शिताः स्कन्धस्कन्धदेशस्कन्धप्रदेशपरमाणवः तं जहा"-जैसे -'खंधा खंधदेसा खंवप्पएसा परमाणुपोग्गला' स्कन्ध १ स्कन्धदेश २ स्कन्ध प्रदेश ३ और परमाणुपुद्गल ४ इन में जो स्थूल अवयवी है वे स्कन्ध हैं तथा अवयव रूप जो सूक्ष्म पुद्गल हैं वे परमाणु हैं । स्कन्धों में अनन्तन्ता प्रकट करने के लिये स्कन्ध इस रूप से बहुवचन का प्रयोग किया है। कहा भी है-दव्वओ ण पुग्गलत्थिकाए आणंत्ते' स्कन्धरूप परिणाम का त्याग किये बिना ही केवल बुद्धि से परिकल्पित जो स्कन्धों के द्वयादि प्रदेशात्मक विभाग हैं वे स्कन्धदेश हैं। ये स्कन्धदेश भी स्कन्धों में अनन्त होते हैं। स्कन्धरूप परिणाम का त्याग किये बिना ही जो स्कन्धों के निविभाग भाग है वे स्कन्धप्रदेश हैं-स्कन्धत्व परिणाम से रहित जो केवल परमाणुस्वरूप द्रव्य है । वह परमाणुपुद्गल हैं। पण्णते” ३पी मनिराम या२ प्रारने ४ह्यो छ. "तंजहा" ते प्रा।नीय प्रमाणे - (खंधा, खंघदेसा, खधप्पएसा, परमाणुपोग्गला” (१) २४.५, (२) २४-पहेश, (३) २४.५. પ્રદેશ અને (૪) પરમાણુ પુલ. જે સ્થૂલ અવયવી છે તેમને સ્કન્ધ કહે છે. અવયવ રૂપ २ सूक्ष्म पुगतो छ भने ५२मा छ. २४-धामा मनतता ४८ ४२वान भाटे "स्कन्धा" म. प्रारना मवयनवाणी प्रयोग आयेछे. युं ५ छे -"दव्वओणं पुग्गलत्थिकाए अणते” २४५ ३५ ५शिक्षामना त्याग र्या विना मात्र सुद्धिथी ६५वामां मावा સ્કન્ધના બે, ત્રણ આદિ પ્રદેશોવાળા જે વિભાગ છે, તેમને સ્કધદેશ કહે છે. સ્કન્ધામાં તે સ્કન્ધદેશ પણ અનંત હોય છે. સ્કન્ધ રૂપ પરિણામને ત્યાગ કર્યા વિના જ સ્કર્ધના જે નિવિભાગ ભાગે પડે છે, તેમને સ્કન્ધ પ્રદેશો કહે છે. સ્કન્ધત્વ પરિણામથી રહિત એવું २१ ५२मा ३५ द्रव्य हाय छ, तेने ५२भाशुपाल छे. “ते समासओ पंचविहा જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy