SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४१६ जीवाभिगमसूत्रे पृथक्त्व पर्यन्तमवस्थानम्, कथमिति पूर्ववद् भावनीयम् । 'खहयरित्थीणं जहन्नेणं अंतोमुहुत्तं' खेचरस्त्रीणां जघन्येनान्तर्मुहूर्तम् अवस्थानम् 'उक्को सेणं पलिओवमस्स असंखेज्जइभाग पुव्वको डिपुहुत्तमम्भहियं' उत्कर्षतः पल्योपमस्यासंख्येयभागं पूर्वकोटिपृथक्त्वा भ्य थिकं स्त्रीरूपेणावस्थानं ततः परं स्त्रीभावस्य परित्यागसंभात् इति तिर्यक् स्त्रीणामवस्थानकथनमिति || तदेवं कथितं तिर्यक्स्त्रीणां सामान्यतो विशेषतश्चावस्थानमानम्, सम्प्रति मनुष्यस्त्रिया अवस्थानमानं दर्शयितुमाह - ' मणुस्सित्थी णं' इत्यादि, 'मणुस्सित्थी णं भंते' मनुष्य स्त्रियः खलु भदन्त ! 'कालओ केवच्चिरं होई' कालतः कियच्चिरं भवति हे भदन्तः मनुष्यस्त्रिया मनुष्यस्त्री इत्येवं रूपेण कियत्कालपर्यन्तं स्त्री रूपेणावस्थानं भवतीति प्रश्न : भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'खेत्तं पडुच्चं जहन्नेणं अंतोमुहुत्तं क्षेत्र प्रतीत्य क्षेत्राश्रयणेन तु जघन्यतोऽन्तमुहूर्तमात्रमवस्थानं भवति, 'उक्कोसेणं तिन्नि पलिओ माई पुव्वकोडिपुहुत्तमब्भहियाई' है। जैसेसे - जघन्य से एक अन्तर्मुहूर्त्त और उत्कृष्ट से पूर्वकोटि पृथक्त्व है । कैसे ? सो इसकी भावना पहले जैसी ही समझ लेनी चाहिए । 'खहयरित्थीणं जहन्नेणं अंतो मुहुत्तं उक्कोसेणं पलिओ मस्स असंखेज्जइभागं पुच्वको डिपुहुत्तमभहियं खेचर स्त्रिया का स्त्रीरूप से रहने का प्रमाण-काल- जघन्य से तो एक अन्तर्मुहूर्त का है। और उत्कृष्ट से पूर्वकोटि पृथक्त्व अधिक पल्योपम के बाद वह स्त्रीभव का परित्याग कर देती है । "" असंख्यातवें भागप्रमाण है । इसके इस प्रकार सामान्य और विशेष रूपसे तिर्यक् स्त्रियों का अवस्थान काल कहा अब मनुष्य स्त्रियों का अवस्थान काल सूत्रकार प्रकट करते हैं - इसमें गौतम ने प्रभु से ऐसा पूछा है कि - "मस्सित्थीण भंते ! कालओ केवच्चिरं होई" हे भदन्त ! मनुष्य का स्त्रीरूप से रहने का कितना काल है। ? उत्तर में प्रभु कहते हैं- " गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोतं, उक्कोसेणं तिन्नि पलिओवमाहं पुच्वको डिपुहुत्तमब्भहियाई” हे गौतम ! અંતર્મુહૂર્ત અને ઉત્કૃષ્ટથી પૂર્વકાટપૃથક્ત્વ છે. કેવી રીતે ? તે ખાખત પહેલા કહ્યા प्रभानी समक देवी. “खहयरित्थीणं जहण्णेणं अंतो मुहुत्त उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडीपुहुत्तमन्महियं" मेयर स्त्रियानु स्त्रीपणाथी रहेवाना प्रभाणुमण જઘન્યથી એક મત દ્યૂતના છે. અને ઉત્કૃષ્ટથી પૂપૃિથકત્વ અધિક પત્યેાપમના અસંખ્યાતમાં ભાગપ્રમાણ તે પછી તે સ્રીભવના ત્યાગ કરી દે છે. આ પ્રમાણે સામાન્ય અને વિશેષપણાથી તિય ગ×િયાના અવસ્થાનકાળ કહ્યો હવે મનુષ્યક્રિયાનું, અસ્થાનકાળ સૂત્રકારપ્રગટ કરે છે.-આમાં ગૌતમ સ્વામીએ પ્રભુને એવુ पूछयूँ छे ! - " मणुस्सित्थीण भूते ! कालओ केवच्चिरं होइ" हे भगवन् मनुष्यस्त्रीने મનુષ્યસ્ત્રીપણાથી રહેવાના કેટલેાકાળ કહ્યી છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને हे छे ! - "गोयमा ! खेत्तं पडुच्च जहण्णेणं अतोमुहुत्तं, उक्कोसेणं तिन्नि पलिओ माई ” पुव्वकोडि पुहुत्तमम्भहियाई' हे गौतम क्षेत्रनी अपेक्षाये तो धन्यथी ये मतिर्भुत छे. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy