SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे सप्तपल्योपप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत एवं तृतीयादेशवादिमतेन स्त्री वेदस्योत्कृष्टमवस्थानं चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वं च भवतीति तृतीयादेशः ||३|| अथ चतुर्थादेशं दर्शयति-'एक्केणा देसेणं जहन्नेणं एक्कं समयं ' एकेनादेशेन चतुर्था - देशवादिमतेन जघन्येनैकं समयं स्त्रीत्वेनावस्थानं भवति 'उक्कोसेणं पलिओवमसयं पुच्वकोडिपुहुत्तमन्महियं' उत्कर्षेण पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं कालं यावत् स्त्रीत्वेनावस्थानं भवतीति । कथमेवं भवतीति चेत्तत्रोच्यते मनुष्यस्त्रीषु तिरश्वीषु वा पूर्वकोट्यायुष्का सु पञ्चषड्भवाननुभूय वारद्वयं सौधर्मदेवलोके पञ्चशत्पल्यो पमप्रमाणोत्कृष्टायुष्कासु अपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते ततः एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथकूत्वाभ्यधिकं भवतीति चतुर्थादेशः || ४ || ४१० प्रमाण की आयुवाली परिगृहीत देवियों के बीच में देवीरूप से दो बार उत्पन्न हो जावे, इस प्रकार इस विवक्षा में स्त्रीवेद का उत्कृष्ट अवस्थान निकल आता है । यह तीसरा आदेश हैं ॥३॥ चतुर्थ आदेश ऐसा है - "एक्केणादेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं पलिओ मसयं पुच्वकोडि पुहुत्तमन्महियं, इसमें स्त्रीवेद का अवस्थान जघन्य से एक समय का और उत्कृष्ट से पूर्वकोटि पृथक्त्व अधिक सौ पल्योपम का कहा गया है, नो इस प्रकार से समझना चाहिये - कोई जीव पूर्वकोटिप्रमाण आयुवाली मनुष्य स्त्रियों में या तिर्यगू स्त्रियों में पांच अथवा छह बार उत्पन्न हो जावे और दो बार पचास पल्योपम प्रमाण की उत्कृष्ट आयुवाली सौधर्मस्वर्ग की अपरिगृहीत देवियों में देवीरूप से उत्पन्न हो जावे तो इस चतुर्थार्देश से कथित काल निकल जाता है |४| લેાકમાં સાત પલ્યાપમ પ્રમાણુની આયુષ્યવાળી અપરિગ્રહ દેવામાં દેવીપણાથી એવાર ઉત્પન્ન થઇ જાય આ રીતે આ વિવક્ષામાં સ્રીવેદનું ઉત્કૃષ્ટ અવસ્થાન મળી આવે છે. આ રીતે આ ત્રીજો આદેશ છે. શા थेोथे। आदेश या प्रमाणे छे. - "एक्केणादेसेणं जहणणेणं एक्क समय उनकोसेणं पलिओ मसयं पुव्वको डिपुहुत्तमम्भहियं” सभां खीवेहनु आवस्थान न्धन्यथी खेड સમયનું અને ઉત્કૃષ્ટથી પૂર્વ કાટિપૃથક્ અધિક એકસેસ પડ્યેાપમનુ' કહેલ છે. તે આ પ્રમાણે સમજવું. —કોઇ જીવ પૂર્વ કાર્ટિ પ્રમાણુ આયુષ્યવાળી મનુષ્યક્રિયામાં અથવા તિગ્ શ્રિયામાં પાંચ, અથવા છે, અથવા ખાર ઉત્પન્ન થઈ જાય અને એ વાર પચાસ પલ્યાપમ પ્રમાણુની ઉત્કૃષ્ટ આયુષ્યવાળી સૌધમ સ્વર્ગની અપરિગ્રહીત દેવીચેામાં દેવીપણાથી ઉત્પન્ન થઈ જાય તે તે આ ચેાથા આદેશથી કહેલ કાળ આવી જાય છે. ૫૪૫ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy