SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ AN ४०० जीवाभिगमसूत्रे ज्योतिष्कदेवस्त्रीणां सामान्यता विशेषतश्च स्थितिं प्रदर्श्य सामान्यतो वैमानिकदेवस्त्रीणां स्थिति दर्शयितुमाह-वेमाणियदेवित्थीए' वैमानिकदेवस्त्रियाः 'जहन्नेणं पलिओवमं' जघन्येन पल्योपमं स्थितिः, उक्कोसेणं पणपन्नं पलिओवमाइं उत्कर्षेण पञ्चपञ्चाशत् पल्योपमानि सामान्यतो वैमानिकदेवीनां जघन्यतः पल्योपमप्रमाणोत्कृष्टतः पञ्चपञ्चाशत् पल्योप प्रमाणा स्थिति भवतीति भावः । 'सोहम्मकप्पवेमाणियदेवित्थीणं भंते !' सौधर्म कल्प वैमानिकदेवस्त्रीणां भदन्त ! 'केवइयं कालं ठिई पन्नत्ता' कियन्तं कालं स्थितिः प्रज्ञप्ता-कथितेति प्रश्नः, 'भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं पलिओवम' जघन्येन पल्योपमम् 'उक्कोसेणं सत्तपलिओवमाइं' उत्कर्षेण सप्तपल्योपमानि जघन्योत्कर्षाभ्यामेकपल्योपम सप्तपल्योपमप्रमाणा सौधर्मकल्पदेवीनां स्थिति भवतीति । अत्रेयं स्थितिः परिगृहीतदेव्यपेक्षया प्रोक्ता । अपरिगृहीतदेवीनां तु स्थिति जघन्येन पल्योपमप्रमाणा, उत्कर्षेण पञ्चाशत्पल्योपमप्रमाणेति । 'ईसाणदेत्थिीणं जहन्नेणं साइरेग पलिओपमं' ईशान कल्पवैमानिकदेवस्त्रीणां जधन्येन सातिरेकपल्योपमम्। 'उक्कोसेणं णव पलिओवमाई' उत्कर्षेण नव पल्योपमानि स्थिति बैंमानिक देवियोंकी स्थिति प्रकट करते हैं। "वेमाणिय देवित्थीए जहन्नेणं पलिओवम उक्कोसेणं पणपन्न पलिओवमाई" वैमानि देवियों की स्थिति जधन्यसे तो एक पल्योपमकी है और उत्कृष्टसे पचपन पल्योपमकी है । “सोहम्मकप्पवेमाणियदेवित्थीणं भंते ! केवइयं कालं ठिई पण्णत्ता" हे भदन्त ! सौधर्मकल्प वैमानिक स्त्रियों की स्थिति कितने काल की होती है " गोयमा जहन्नेणं पलिओवम उक्कोसेणं सत्त पलिओवमाइं " हे गौतम ! सोधर्म कल्पवैमानिक स्त्रियों की स्थिति" जघन्य से तो एक पल्योपम की होती है और उत्कृष्ट से सात पल्योपम की होती "इसान देविस्थिणं जहन्नेणं साईरेगं पलिओवमं उक्कोंसेणं णव पलिओवमाई' ईशान कल्प वैमानिक देवों की स्त्रियो की स्थिति जघन्य से तो - આ રીતે સામાન્ય અને વિશેષ પણાથી જ્યોતિષ્કદેવિયની સ્થિતિ પ્રગટ કરીને હવે સૂત્રકાર સામાન્ય પણાથી વૈમાનિક દેવિયેની સ્થિતિ પ્રગટ કરે છે – "वेमाणियदेवित्थीए जहण्णेणं पलिओवमं उक्कोसेणं पणपन्नं पलिओवमाई" वैभा. નિક દેવિયેની સ્થિતિ જઘન્યથી તે એક પલ્યમની છે. અને ઉત્કૃષ્ટથી ૫૫ ५यान पस्यो भनी छे. “सोहम्मकप्पवेमाणियदेवित्थीण भंते ! केवइयं कालं ठिई पण्णत्ता" હે ભગવન સૌધર્મક૫ના વૈમાનિક દેવાની સ્ત્રિોની સ્થિતિ કેટલાકળની હોય છે ? "गोयमा जहण्णेणं पलिओवम उक्कोसेणं सत्त पलिओवमाई" गौतम सौधर्म८५ना વૈમાનિક દેવાની ચિની સ્થિતિ જઘન્યથી તે એક પલ્યોપમની હોય છે, અને ઉત્કૃષ્ટથી सात पक्ष्योपभनी हाय छे. “ईसाणदेवित्थीणं जहण्णेणं साइरेग पलिओवम उक्कोसेणं णव पलिओवमाई" शान ४८५ना वैमानि वानी लियोनी स्थिति न्यथा तो Us જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy