SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ देवस्त्रीणां भवस्थितिमावनिरूपणम् ३९३ 'उक्कोसेणं पओिवमस्स असंखेज्जइभाग' उत्कर्षेण परिपूर्णं पल्योपमस्यासंख्येयभागं यावत् पल्योपमस्य परिपूर्णाऽसंख्येय भागप्रमिता स्थिति भवतीति । 'संहरणं पडुच्च' संहरणं प्रतीत्य संहरणापेक्षया तु 'जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देणा पुच्वकोडी' जघन्येन अन्तर्मुहूर्तमुत्कर्षेण देशोना पूर्वकोटिः स्थितिर्भवतीति ॥सू०२ ॥ कर्माकर्मभूमि मनुष्यस्त्रीणां स्थितिमानं प्रदर्श्य देवस्त्रीणां स्थितिमानं प्रदर्शयितुं प्रश्नयजन्नाह - 'देवित्थीणं भंते' इत्यादि, मूलम् — 'देवित्थीण भंते ? केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवाससहस्साईं, उक्कोसेणं पणपन्नं पलिओ माई ! भवणवासि देवित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं दसवाससहस्साईं, उक्कोसेणं अद्धपंचमाई पलिओवमाई । एवं असुरकुमारभवणवासिदे वित्थीए नागकुमारभवणवासिदे वित्थीए, जहन्नेणं दसवाससहरसाई, उक्कोसेणं देणं पलिओवमं, एवं सेसाण वि जाव थणियकुमाराणं । वाणमंतरीणं जहन्नेणं दसवाससहस्साईं उक्कोसेणं अद्धपलिओवमं । जोइसियदे वित्थीणं भंते ? केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहनेणं पलिओवमं अट्ठभागं-उक्को सेणं अद्धपलिओ मं पण्णासाए वाससहस्सेहि अमहियं । चंदविमाणजोइसियदे वित्थी ए जहन्नेणं चउभागपलिओवमं उक्कोसेणं तं चेव । सूरविमाणजोइसियदेविस्थी जहन्नेणं उभागपलिओवमं उक्कोसेणं अद्धपलिओव पंचहि वासस एहिमब्भहियं । गहविमाणजोइसियदेवित्थीणं जहन्नेणं चउभागपलिओ मं, उक्कोसेणं अद्धपलिओवमं । 'णक्खत्तविमाणजोइ - सियदेवित्थीणं जहन्नेणं चउभागपलिओवमं उक्कोसेणं चउभागपलि खेज्जइभागं" उत्कृष्ट से पल्योपम के असंख्यातवें भाग प्रमाण है तथा "संहरणं पडुच्च" संहरण की अपेक्षा लेकर “जहन्नेणं अंतोमुहुत्तं उक्को सेण देखणा पुव्वकोडी" जघन्यसे इनकी स्थिति एक अन्तर्मुहूर्त की है और उत्कृष्टसे कुछ कम एक पूर्वकोटिकी है | सूत्र ॥२॥ पुध्वकोडी” धन्यथी तेयोनी स्थिति मे४ सतर्तनी छे भने उत्सृष्टथी मेऽपूर्व अटिनी छे । छी ५० જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy