SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७४ जीवाभिगमसूत्रे इति तं जहा' तद्यथा-'सोहम्मकप्पवेमाणियदेवित्थीओ' सौधर्मकल्पवैमानिकदेवस्त्रियः 'ईसाण कप्पवेमाणियदेवत्थीओ ईशानकल्पवैमानिकदेवस्त्रियः, ततः परं देवीनामुत्पत्तेरभावात् । उपसंहरति-'से तं वेमाणियदेवित्थीओ' ता एता वैमानिकदेवस्त्रियो निरूपिता इति ।।सू०१।। सम्प्रति स्त्रीणां भवस्थितिमानप्रतिपादनायाह-'इत्थीणं' इत्यादि, मूलम् इत्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! एगेणं आएसेणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पणपन्नं पलिओ. वमाइं, एगेणं आएसेणं जहन्नेणं अंतोमुहत्तं, उक्कोसेणं णवपलिओ वमाइं, एगेणं आएसेणं अंतोमुहुत्तं, उक्कोसेणं सत्त पलिओवमाइं, एगेणं आएसेणं जहन्नेणं अंतो मुहुत्तं उक्कोसेणं पण्णासं पलिओवमाइं॥ तिरिक्खजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिण्णि पलिओवमाइं। जलयरतिरिक्खजोणि त्थीण भंते ! केवइयं कालं ठिई पन्नत्ता गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुवकोडी । चउप्पयथलयरतिरिक्खजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? जहा तिरिक्खजोणित्थीणं ! गोयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं । उरपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अतोमुहत्तं उक्कोसेणं पुव्यकोडी । एवं भुयपरिसप्पतिरिक्ख"तं जहा" जो इस प्रकार से है-'सोहम्मकप्पवेमाणियदेवीत्थीओ ईसाणकप्पवेमाणिय देवि त्थीओ' सौधर्म कल्प वैमानिक देवस्त्रियां, और ईशान कल्प वैमानिक देवस्त्रियां इनसे आगेके देवलोकों में देवियों की उत्पत्ति नहीं होती है । “से तं वेमाणियदेवित्थीओ" इस प्रकार से ये दो प्रकार की वैमानिक देवस्त्रियां कही है ।सू० १॥ स्त्रिया में प्रा२नी ४ छे. "तं जहा" में मा प्रमाणे छे. 'सोहम्मकप्पवेमा णिय देवित्थीओ ईसाणकप्पवेमाणियदेवित्थीओ' सौधम ४६५ वैमानि वनी स्त्रियो અને ઈશાન કલ્પ વૈમાનિક દેવની સ્ત્રિયે આનાથી આગળના દેવલોકમાં દેવિયેની ઉત્પત્તિ थती नथी. “से त्तं वेमाणियदेवित्थीओ' मा प्रमाणे । ये प्रा२नी वैमानि वानी ચિયાનું નિરૂપણ કર્યું છે. સૂત્ર ૧ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy