SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे सम्प्रति-मनुष्यस्त्रीः निरूपयितुं प्रश्नयन्नाह-'से कि तं' इत्यादि से किं तं मणुस्सित्थीओ अथ कास्ता मनुष्यस्त्रियः, मनुष्यस्त्रीणां कियन्तो भेदा इति प्रश्नः उत्तरयति-मणुस्सित्थीओ' तिविहाओ' पण्णत्ताओ मनुष्यस्त्रियः त्रिविधा:-त्रिप्रकारका प्रज्ञप्ताः-कथिताः। त्रैविध्य मेव दर्शयति-तं जहा' इत्यादि, 'तं जहां' तद्यथा-'कम्मममियाओ' कर्मभूमिका:-कर्मभूमिसंजात मनुष्यस्त्रियः 'अकम्मममियाओ' अकर्मभूमिकाः-अकर्मभूमिसंजातमनुष्यस्त्रियः 'अंतरदीवियाओ' अन्तरद्वीपिका:--अन्तरद्वीपसंजातमनुष्यस्त्रियः, तथा च-कर्मभूमिकाऽकर्मभूमिकाऽन्तरद्वीपिकाभेदेन मनुष्यस्त्रियः --- त्रिविधा भवन्तीति भावः अन्तरद्वीपिका: स्त्रीः निरूपयितुं प्रश्नःयन्नाह 'से किं तं' इत्यादि, 'से कि तं अंतरदीवियाओ' अथ कास्ता अन्तरद्वीपिकाः, अन्तरद्वीपजातमनुष्यस्त्रीणां कियन्तो भेदा इति प्रश्नः, उत्तरयति — 'अंतरदीवियाओ अट्ठावीसइविहाओ पन्नत्ताओ' अन्तरद्वीपिकाः-- अन्तरद्वीपजमनुष्यस्त्रियः अष्टाविंशतिविधाःअष्टाविंशतिप्रकाराः प्रज्ञप्ता:-कथिताः । तादृशभेदमेव दर्शयति-तं जहा' इत्यादि, 'तं जहा तद्यथा—'एगोरूवियाओ' एकोरूकिकाः एकोरूक नामकद्वीपस्त्रियः । 'आभासियाओ' आभासिकाः--आभासद्वीपजमनुष्यस्त्रियः 'जाव सुद्धदंतीओ' यावत् शुद्धदन्तिकाः शुद्धदन्तद्वीपजमनुष्यः, अत्र यावत्पदग्राह्याः सर्वा अपि अन्तरद्वीपजा मनुष्याः प्रज्ञापनायाः प्रथमे जीवनाम इसमें गौतमने प्रभु से ऐसा पूछा है-' से किं तं मणुस्सित्थीओ' हे भदन्त ! मनुष्यस्त्रियों के कितने भेद हैं ! गौतम ! 'मणुस्सित्थीओ तिविहाओ पन्नत्ताओ' मनुष्य स्त्रियों के तीन भेद हैं । "तं जहा" जैसे-'कम्मभूमियाओ, अकम्मभूमियाओ अंतरदीवियाओ' । कर्मभूमिज स्त्रियाँ १ अकर्मभूमिकस्त्रियां २, एवं अन्तरद्वीपजस्त्रियां ३, “से किं तं अंतरदीवियाओ" हे भदन्त ! अन्तरद्वीपज स्त्रियों के कितने भेद हैं ? गौतम ! “अंतरदीवियाओ अट्ठावीसइविहाओ पन्नत्ताओ" अन्तर द्वीपज स्त्रियोंके अट्ठाइस भेद हैं । "तं जहा" जो इस प्रकार से हैं-- “एगोरुगियाओ, आभासियाओ, जाव सुद्धदंतीओ" एकोरुक नामक द्वीपकी मनुष्य स्त्रियां, आभाष नामक द्वीपकी मनुष्य स्त्रियां, यावत् शुद्ध दन्तनामक द्वीपकी मनुष्य स्त्रियां, હવે મનુષ્ય સ્ત્રિનું કથન કરવામાં આવે છે.—આમાં ગૌતમ સ્વામીએ प्रभुने मे ५७यु छ है-'से किं तं मणुस्सित्थीओ" समपन् भनुष्य लिये। ના કેટલા ભેદે કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે છે. કે– "गोयमा ! मणुस्सित्थीओ तिविहाओ पण्णत्ताओ" मनुष्य स्त्रीयाना हो छ, "तं जहा" तत्र सेहो प्रमाणे छ “कम्मभूमियाओं अकम्मभूमियाओ, अंतरदीवियाओ" भभूमिकल स्त्रिया १ २५ भूमि स्त्रिया २, मने मतदीय खिया 3 "से किं तं अंतरदीवियाओ" मन तवी ५०४ स्त्रियांना सामेह! हा छ “गोयमा ! अंतर दीवियाओ अट्टावीसइविहाओ पण्णत्ताओ" उ गीतम! मी खिमया वीस प्रा२नी ही छे. "तं जहा" ते मध्यावीस प्रा२ना हो मा प्रभाए छ. "एगोरुगियाओ आभासियाओ, जाव सुद्धदंतीओ" २४नामनाद्वीपनी मनुष्यस्त्रिया, मामा નામના દ્વીપની મનુષ્યસ્ત્રિય વાઘ શુદ્ધ દંત નામના દ્વિીપની મનુષ્યસ્ત્રિય અહિંયા યાવ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy