SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे काया असंख्येयतमे भागे यावन्तः समयाः तावत्प्रमाणा इत्यर्थः । एतच्च कथनं वनस्पतिकायस्थितिमङ्गीकृत्य ज्ञातव्यम् न तु पृथिव्यप्कायस्थितिमपेक्ष्य, पृथिव्य कायिकयोः कायस्थितेः उत्कर्षेणापि असंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणत्वात् । तथाचोक्तं प्रज्ञापनायाम्- 'पुढवीकाइएणं भंते ! पुढवीकाइयत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहन्नेण अंतोमुहत्तं ·उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोया एवं आउक्काइए(पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिक इति कालतः कियच्चिरं भवति ? गौतम ! जधन्येनान्तर्मुहूर्तम् उत्कर्षेणासंख्येयं कालम् असंख्येया उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतः असंख्येया लोकाः । एवमप्कायिकेऽपि इतिच्छाया) अत्र-जीवाभिगमे वनस्पतिकायस्य या कायस्थितिः कथिता तदनुरूपैव कायस्थितिः प्रज्ञापनायामपि कथिता ॥ उक्तं च तत्र- 'वणस्सइकाइएणं भंते ! वणस्सइकायत्ति कालओ कियच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं, अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखिज्जा पुग्गलपरियट्टा आवलियाए, असंखेजीव की कायस्थिति की अपेक्षा से जानने का हैं. पृथिवीकायिक और अप्कायिक जीव की स्थितिकी अपेक्षा से नहीं। क्योकि पृथिवीकायिक और अप्कायिक जीवोंकी कायस्थिति उत्कृष्ट से भी असंख्यात उत्सर्पिणी और अवसर्पिणी प्रमाण कही गई है. प्रज्ञापना सूत्र में ऐसा ही कहा गया है-“पुढवीकाइएणं भंते' इत्यादि हे भदन्त ! पृथिवीकायिकजीव पृथिवीकायिकरूप से कितने कालतक रहता है ? उत्तर में प्रभु ने कहा है कि हे गौतम ! पृथिवीकायिक जीव पृथिवीकायिक रूप से जघन्य से तो एक अन्तर्मुहूर्त तक रहता है और उत्कृष्ट से असंख्यात उत्सर्पिणी और अवसर्पिणी काल तक रहता है। तथा क्षेत्र की अपेक्षा असंख्यात लोक तक रहता है. इसी प्रकार का कथन अप्कायिक में भी जानना चाहिये । यहां जीवाभिगम में वनस्पतिकायिकों की जो कायस्थिति कही गई है। इसीके अनुरूप कायस्थिति प्रज्ञापना में भी कही गई है. जैसे-"वणस्सइकाइएणं भंते' इत्यादि अर्थ पूर्वोक्त ही है जो यह वनस्पतिસ્થિતિની અપેક્ષાથી સમજવાનું છે. પૃથ્વીકાયિક અને અપકાયિક જીવની સ્થિતિની અપેક્ષાથી સમજવાનું નથી. કેમકે પૃથ્વીકાયિક અને અકાયિક જીની કાયસ્થિતિ ઉત્કૃષ્ટથી પણ અસંખ્યાત ઉત્સર્પિણી અને અવસર્પિણી પ્રમાણની કહેલ છે. પ્રજ્ઞાપના સૂત્રમાં એજ प्रमाणे डेरा छे. “पुढवीकाइयाणं भंते" त्या मावन् पृथ्वी थि: ५ पृथ्वीय પણાથી કેટલા કાળ સુધી રહે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે – હે ગૌતમ! પૃથ્વીકાયિકજીવ પૃથ્વીકાયપણાથી જઘન્યથી તે એક અંતમુહૂર્ત સુધી રહે છે. અને ઉત્કૃષ્ટથી અસંખ્યાત ઉત્સર્પિણ અને અસંખ્યાત અવસર્પિણી કાળ સુધી રહે છે. તથા ક્ષેત્રની અપેક્ષાએ અસંખ્યાત લેક સુધી રહે છે. આ જ પ્રમાણેનું કથન અપૂકાયિકના સંબંધમાં પણ સમજવું. અહિયાં આ જીવાભિગમમાં વનસ્પતિકાયિક જીવની જે કાયસ્થિતિ ही छे, मेरी प्रभागेनी यस्थिति प्रज्ञापन! सूत्रमा ५४ छे. रेम-“वणस्सइकाइ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy