SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २२ जीवाभिगमसूत्रे सूत्रम् एतत्सूत्रमादौ उपन्यस्यन्निदं सूचितं भवति प्रश्नं कुर्वतो मध्यस्थस्य बुद्धिमतः श्रीमद - दुपदिष्टस्यैव तत्त्वप्ररूपणा कर्तव्या नान्यस्येति । अत्र 'से' शब्दो मगधदेशप्रसिद्धो निपातोsथ शब्दस्य अर्थे विद्यते अथ शब्दश्चाभिधेयपदार्थवाचकः, तदुक्तम् - अथ प्रक्रियाप्रश्नानन्तर्य मङ्गलोपन्यासप्रतिवचनसमुच्चयेषु विद्यते इति । एतेषु अथ शब्दार्थेषु प्रकृते अथ शब्द उपन्यासे, किं शब्दश्च परप्रश्ने, तथा च अथ किं तज्जीवाजीवाभिगमः पर्यवसितः । अथवा - 'से किं तं' इत्यस्य प्राकृतरौल्या अभिधेयवत् लिङ्गवचनानि भवन्तीति न्यायात् किं तत् इति कोऽसौ इत्यस्मिन्नर्थे द्रष्टव्यम् ततश्चायमर्थः संपद्यते कोऽसौ जीवाजीवाभिगम इति प्रश्नः, एवंप्रकारेण सामान्यतः केनचित् प्रश्ने कृते सति भगवान् गुरुः शिष्यवचनानुरोधेन शिष्यस्यादरार्थं हे शिष्य ! इति संबोधनं प्रत्युच्चार्याह- 'जीवाजीवाभिगमे' इत्यादि, 'जीवाजीवाभिगमे दुविहे पन्नत्ते' जीवाजीवभिगमः जीवाजीवविषयको बोधः द्विविधः द्विप्रकारकः प्रज्ञप्तःकथितस्तीर्थकर गणधरैरिति । प्रकारभेदमेव दर्शयति- 'तं जहा' इत्यादि 'तं जहा ' तद्यथा - स जीवाजीवाभिगमो यथा द्विप्रकारको भवति तथोपन्यस्यते इति भावः । 'जीवाभिगमे य अजीवाभिगमे य' जीवाभिगमश्च अजीवाभिगमश्च अत्र विद्यमानौ च शब्दौ - जीवाभिगम और अजीवाभिगम का क्या स्वरूप है ? यह प्रश्न सूत्र है, इसे आदि में रखने वाले सूत्रकार ने यह सूचित किया है कि जो प्रश्न करने वाला शिष्य बुद्धिमान् एवं मध्यस्थ होता है उसके प्रति ही श्रीमदर्हदुपदिष्ट तत्त्व की प्ररूपणा करनी चाहिये अन्य के लिये नहीं । यहां हे भगवन् यह जीवाजीवाभिगम क्या है' ऐसा प्रश्नार्थ हो जाता है, इस प्रकार सामान्य रूप से किसी शिष्य के द्वारा प्रश्न किये जाने पर भगवान् गुरु शिष्य के वचन के अनुसार उसके पूछने के अनुसार उसका आदर करते हुए 'हे शिष्य' इस प्रकार से सम्बोधन करके उससे कहते हैं- 'जीवाजीवाभिगमे दुविपन्नत्ते' जीवाजीवाभिगम दो प्रकार का कहा गया है। तं जहा' जैसे - 'जीवाभिगमे य अजीवाभिगमेय' एक जीवाभिगम और दूसरा अजीवाभिगम । यहां जो दो 'च' " “हे भगवन् ! वालिगम भने अनुवाभिगमनु स्व३५ वु छे ?" या प्रश्न सूत्र छे. પ્રારંભમાં થી આ પ્રશ્નસૂત્ર લખીને સૂત્રકારે એ સૂચિત કર્યુ છે કે પ્રશ્ન પૂછનાર જે શિષ્ય બુદ્ધિશાળી અને મધ્યસ્થ હોય તેની સમક્ષ જ અર્હંત ભગવાન્ દ્વારા પ્રરૂપિત પ્રરૂપણા કરવી જોઈ એ-અન્યની સમક્ષ કરવી જોઈએ નહીં. “ હે ભગવન્ ! જીવાજીવાભિગમ શુ છે ?' એવું પ્રશ્નસૂત્ર અહી' આપવામાં આવ્યું છે. આ પ્રકારે કાઈ શિષ્ય દ્વારા સામાન્ય રૂપે પ્રશ્ન પૂછવામાં આવે છે, ત્યારે ગુરુ “ હે શિષ્ય ! ” આ પ્રકારના સખાધન દ્વારા તેને આદર કરીને પ્રશ્નને અનુરૂપ જવાબ આપે છે. અહીં તે જવાબ નીચે પ્રમાણે આપવામાં मायो छे - " जीवाजीवाभिगमे दुविहे पन्नत्ते " वालवालिग मे प्रारो छे. " तंजहा " ने प्रारो नीचे प्रमाणे छे- " जोवाभिगमे य, अजीवाभिगमे य" (१) लवा लिगम भने (२) अनुवालिगम. अहीं ? मे "च" नो प्रयोग उरवामां आव्यो छे, ते જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy