SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० जीवाभिगमसूत्रे सप्तमी पृथिवीपर्यन्तनारकेषु गच्छन्तीति । 'तिरिक्खजोणिएसु' जलचरजीवाः यदि इत उदृत्य तिर्यग्योनिकेषु गच्छन्ति तदा सर्वेष्वपि तिर्यग् योनिकेषु गच्छन्तीति । 'मणुस्सेसु सव्वेसु' मनुष्येषु सर्वेषु जलचरजीवा इत उद्धृत्य गच्छन्तीति । 'देवेसु जाव सहस्सारे देवेषु यावत् सहस्रारः, यदि जलचरजीवा इत उद्धृत्य देवगतिं गच्छन्ति तदा सौधर्मादारभ्य सहस्रारदेवपर्यन्तेषु अष्टविधदेवेष्वेव गच्छन्ति न ततःपरमानतप्राणतादिदेवेषु ॥ गत्यागतिद्वारे—'चउगइया चउआगइया' चतुर्गतिकाश्चतुरागतिकाः, इत उद्धृत्य चतुषु नारकतिर्यङ् मनुष्यदेवेषु गमनं भवतीति अतश्चतुर्गतिकाः, चतुभ्यो नारकतिर्यङ्मनुष्यदेवेभ्य उद्धृत्यात्रागमनं भवतीत्यतश्चतुर्गतिकाः, चतुर्यो नारकतिर्यङ्मनुप्यदेवेभ्य उद्ववृत्यात्रागमनं भवतीत्यतश्चतुरागतिकाः जलचराः कथ्यन्ते इति ॥ 'परित्ता असंखेज्जा पन्नत्ता' परीत्ता असंख्याताः प्रज्ञप्ताः, प्रत्येकशरीरिण इमे असंख्याताः प्रज्ञप्ताः-कथिताः, पृथिवी से लगाकर सातवीं पृथिवी तक के नैरयिकों में जन्म ले सकते हैं "तिरिक्खजोणिएम मणुस्सेसु सव्वेसु” यदि तिर्यग्योनिक जीवों में ये जन्म लेते हैं तो समस्त तिर्यग्योनिकजोवों में ये जन्म ले सकते हैं और यदि ये मनुष्यों में जन्म लेते हैं तो समस्त मनुष्यों में जन्म ले सकते हैं। तथा यदि ये देवों में जन्म लेते हैं तो "देवेसु जाव सहस्सारो" सौधर्म देवलोक से लेकर सहस्रार आठवे देव-लोक तक के-देवों में ये जन्म ले सकते हैं। इससे आगे के आनत प्राणत आदि देवलोकों में इनका जन्म निषिद्ध कहा गया हैक्योंकि सहस्रारदेवलोक से आगे इनका गमन नहीं होता है। "चउगइया चउआगइया" ये गर्भज जलचर जीव मरकर नारक तिर्यञ्च, मनुष्य और देव इन चारों गतियों में जा सकते हैं । तथा-चारों गतियों में से आये हुए जीवों का गर्भज जलचर जीव रूप से उत्पाद हो सकता है । इस प्रकार ये चतुर्गतिक और चतुरागतिक होते हैं । “परित्ता असंखेज्जा धा२६५ ४३श छ. "तिरिक्खजोणिएसु मणुस्सेसु सव्वेसु नेतिययानि मा तव्य। જન્મ લે છે, તે સઘળા તિર્યનિકે માં જન્મ ધારણ કરી શકે છે. અને જે મનુષ્યમાં જન્મ લે તે સઘળા મનુષ્યમાં જન્મ લઈ શકે છે. તથા જે તેઓ દેવામાં જન્મ લે છે, तो “देवेसु जाव सहस्सारो” सौध वसोथी सधने ससा२ मेटसे 3 मामा वसा સુધીના દેવામાં તેઓ જન્મ લે છે. તેથી આગળના આનત, પ્રાણત, વિગેરે દેવલોકમાં તેઓને જન્મ થવાને નિષેધ કરેલ છે. કેમકે સહસાર દેવકથી આગળ તેઓનું ગમન थतु नथी. "चउ गइया चउ आगइया" मा गर्म य२७ भरीने ना२४, तिय"य, મનુષ્ય અને દેવ આ ચારે ગતિમાં જઈ શકે છે. તથા–ચારે ગતિયોમાંથી આવેલા જીને ગર્ભ જ જલચર જીવ પણાથી ઉત્પાદ-ઉત્પત્તિ–થઈ શકે છે. આ રીતે તેઓ यतुगत-मने यतुरागत मा छे. "परित्ता असंखेज्जा पण्णत्ता" मडिया प्रत्ये शरीरा જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy