SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ स्थलचरपरिसर्पसंमूच्छिम पं. ति. जीवनिरूपणम् २५३ 'उरपरिसप्पसंमुच्छिमा चउविहा पन्नत्ता' उरःपरिसर्पसंमूछिमाश्चतुर्विधा श्चतुप्रकारकाः प्रज्ञप्ताः-कथिताः । चतुर्भेदान् दर्शयति-'तं जहा' इत्यादि 'तं जहा' तद्यथा-'अही अयगरा आसालिया महोरगा' अहयः-सर्पविशेषाः, अजगराः-स्थूलकायाः सर्पविशेषाः, आसालिकाःसर्पविशेषा एव, महोरगा अपि सर्पविशेषा एवेति । अहेः स्वरूपं भेदं च ज्ञातुं प्रश्नयन्नाह'से कि तं' इत्यादि, 'से किं तं अही' अथ के ते अहयः ! इति प्रश्नः, उत्तरयति-'अही दुविहा पन्नत्ता' अहयो द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः-कथिताः, द्वैविध्यं दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा 'दव्वीकरा मउलिणाय' दुर्वीकराः मुकुलिनश्च, तत्र दर्वी-फणा तत्करणशीला ये ते दर्वीकराः, तथा मुकुलम्-फणाविरहयोग्या शरीरावयवविशेषाकृतिः साविद्यते येषां ते मुकुलिनः फणाकरणशक्तिरहिता इत्यर्थः । 'से किं तं दव्वीकरा' अथ के ते दर्वीकरा इति-प्रश्नः, उत्तरयति-'दच्चीकरा अणेगविहा पन्नत्ता' दर्वीकराः सर्पाः अनेकविधाःअनेकप्रकारकाः प्रज्ञप्ताः- कथिताः, अनेकभेदं दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा'आसीविसा जाव सेत्तं दव्वीकरा' आशीविषा यावत् ते एते दर्वीकराः अत्र यावत्पदेन निक जीव कितने प्रकार के होते हैं ! उत्तर-में प्रभु कहते हैं-"उरपरिसप्पसमुच्छिमाचउव्विहा पन्नत्ता" हे गौतम ! उरःपरिसर्पसंमूच्छिमतिर्यग्योनिक जीव चार प्रकार के कहे गये हैं-"तं जहा" वे उनके चार प्रकार ये हैं-"अही, अयगरा, आसालिया, महोरगा" अहि-सर्पविशेष, अजगर-स्थूल शरीर वाले सर्प विशेष, आसालिक-सर्प विशेष और महोरग "से कि तं अही" हे भदन्त ! सर्पविशेष रूप जो अहि हैं वे कितने प्रकार के होते हैं ? "अही दुविहा पन्नत्ता" हे गौतम ! सर्पविशेष रूप अहि दो प्रकार के होते हैं। "तं जहा" जैसे “दव्वीकरा मउलिणाय" दर्वीकर और मुकुली इनमें जिनको फणा होती है वे दर्वीकर और जिनको फणा नहीं होती हैं वे मुकुली हैं । “से किं तं दबीकरा" हे भदन्त ! दर्वीकर सर्प के कितने भेद हैं ? "दव्वीकरा अणेगविहा पन्नत्ता" हे गौतम ! दर्वीकर के अनेक भेद हैं । “तं जहा" जैसे-"आसीविसा जाव से तं दव्वीविहा पण्णत्ताडे गौतम ! १२:५२सपस भूरिभ तिय न्यानि छ यार प्रा२ना डाय छ "तं जहा" यार । म प्रमाणे छ,-"अही, अयगरा, आसालिया, महोरगा" महिસર્ષવિશેષ અજગર, સ્થૂલ શરીરવાળો સર્પવિશેષ આસાલિક-સVવિશેષ, અને મહોરગ, રે कितं अही" भगवान सप विशेषमा २ महिनामना सप छ, ते या ४१२ना हाय छ? "अही दुविहा पण्णत्ता'' गौतम ! सपा विशेष३५ सही से प्रारना हाय छे. 'तं जहा" ते मा प्रमाणे छ. "दव्वीकरा, मउलीणाय' से 8वी ४२ अने भी मुसी, तेमा જેઓને ફણા હોય છે તેઓ દવાકર કહેવાય છે. અને જેમને ફણા હોતી નથી તેઓ મુકુલી डवाय छे. “से किं तं व्वीकरा" है भगवन् हवी ४२ सपना सा हो सा छ ? "दव्वीकरा अणेगविहा पण्णत्ता" है गौतम ! हवी ४२ मा भने १२॥ य छे. "तं जहा" a मा प्रभारी छ, 'आसीषिसा जाव सेत्तं दव्धीकरा" मासीविष विगेरे જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy