SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९६ जीवाभिगमसूत्रे 'उववाओ तिरियमणुस्सेसु नेरइय देव असं खेज्जवासाउयवज्जेसु' द्वीन्द्रियजीवानामुपपात स्तिर्यङ् मनुष्येषु नैरयिकदेवासंख्या वर्षायुष्कवर्जेषु भवति तिर्यङ्मनुष्यगतावेव द्वीन्द्रिया उत्पद्यन्ते न तु नारकदेवा संख्यातवर्षायुष्केषु द्वीन्द्रियाणामुत्पत्तिर्भवतीति भावः । स्थितिद्वारे - 'ठिई जहन्नेणं अंतो मुहुत्तं उक्को सेणं बारससंवच्छराई स्थितिः - आयुष्यकालः द्वीन्द्रियजीवानां जधन्येन अन्तमुहूर्तमात्रं भवति उत्कर्षेण तु द्वादशसंवत्सरपर्यन्तं भवतीति । समहतद्वारे - 'समोहया वि मरंति असमोहया वि मरंति' ते द्वीन्द्रियजीवाः मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते तथा असमवहता अपि म्रियन्ते इति । च्यवनद्वारे - 'कहिं गच्छति' हे भदन्त ! ते द्वीन्द्रियजीवाः द्वीन्द्रियगतितः अनन्तरमुद्वृत्य क - कस्मिन् स्थाने गच्छन्ति ? उत्तरयति - 'नेरइय देव असंखेज्जवासाउय वज्जेसु गच्छंति' नैरयिकदेवा संख्यातवर्षायुष्कवर्जेषु तिर्यङ्मनुष्येषु गच्छन्ति, उपपातद्वार में "उबवाओ तिरियमणुस्सेसु नेरइयदेव अस खेज्जवासाउयवज्जेसु" इन दो इन्द्रियजीवोंका उपपात—जन्म-तिर्यञ्च और मनुष्यों में इन दो ही गतियों में होता है नारक और देव में नहीं होता है, मनुष्यों में भी असंख्यात वर्ष की आयु वाले मनुष्यों में इनका जन्म नहीं होता है “स्थितिद्वार में - " ठिई जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराइ " इनकी स्थिति जधन्य से तो एक अन्तर्मुहूर्त की होती हैं और उत्कृष्ट से बारह वर्ष की होती हैं । समवहतद्वार में - ये समवहता वि मरंति असमवहता वि मरंति" मारणान्तिक समुद्घात से समवहत होकर भी मरते है और मारणान्तिकसमुद्घात से असमवहत होकर भी मरते है । " च्यवनद्वार में कहिं गच्छंति" हे भदन्त ! ये द्वीन्द्रियजीव द्वीन्द्रिय गति से उद्वृत्त होकर किस स्थान पर जाते हैं ? उत्तर में प्रभु कहते हैं - हे गौतम ! “नेरइय देव असंखेज्जवासाउयवज्जेसु गच्छंति" ये द्वीन्द्रियजीव द्वीन्द्रियगति से उदवृत्त होकर नैरयिकों में देवों में और असंख्यात वर्ष की उपयातद्वारभां "उचवाओ तिरियमणुस्सेसु नेरइय देव असंखेज्जवासाउय वज्जे सु" આમે ઇન્દ્રિય વાળાજીવાના ઉપપાત-ઉત્પત્તી તિય ચ અને મનુષ્યેામાં અર્થાત્ આ એ ગતિયામાં જ હાય છે. નારક અને દેવામાં તેમની ઉત્પત્તિ હોતી નથી તથા મનુષ્યમાં પણ અસંખ્યાતવર્ષની આયુષ્ય વાળા મનુષ્યામાં તેઓના જન્મ થતા નથી. स्थितिद्वारमा - "ठिई जहण्णेणं अंतो मुद्दत्तं उक्कोसेणं बारससंवच्छराई तेयोनी સ્થિતિ જઘન્યથી તે એક અંતર્મુહૂતની હોય છે. અને ઉત્કૃષ્ટથી ખારવાઁની હાય છે. सभवहतद्वारभां--‘समवहता वि मरंति असमवहतावि मरंति” तेथे। भारशान्ति સમુદ્ઘાત કરીને-સમવહુત થઇને પણ મરે છે, અને માર્ણાતિક સમુદ્ધાતથી અસમવહત એટલે કે મારણાન્તિક સમુદ્દ્ઘાત કર્યાવિના પણ મરે છે. भ्यवनद्वारभां—“कहिं गच्छति" हेलगवन् मा मे इन्द्रिय वाणा भवो मे इन्द्रियपाथी મરીને કયાસ્થાન પરજાય છે ? આ प्रश्नना भवाणभां अलु हे छे डे-'गोयमा ! नेरइय देव असंखेज्जवासाउयवज्जेसु गच्छति” मा मे हन्द्रिय वाणजा वो मे इन्द्रिय જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy