SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ पृथिवीकायमेदनिरूपणम् १२९ रूपा जीवा अपि लक्षणया श्लक्ष्णा इति कथ्यन्ते, श्लक्ष्णाश्च ते बादरपृथिवीकायिकाश्चेति श्लक्ष्णबादरपृथिवीकायिकाः, यद्वा श्लक्ष्णा चासौ बादरपृथिवी चेति श्लक्ष्णबादरपृथिवी, सा कायः-शरीरं येषां ते श्लक्ष्णबादरपृथिवीकायास्ते एव श्लक्ष्णबादरपृथिवीकायिकाः । खरा नाम पृथिवीसंघातविशेष काठिन्यविशेषं वा प्राप्ता, तदात्मकजीवा अपि लक्षणया खरा इति व्यपदिश्यन्ते, खराश्च ते बादरपृथिवीकायिकाश्चेति खरबादरपृथिवीकायिकाः। तदेवं भेदद्वयं भवति बादरपृथिवीकायिकानामिति । तत्र श्लक्ष्णबादरपृथिवीकायिकानां भेदं ज्ञातुं प्रश्नयन्नाह-'से किं तं' इत्यादि, ‘से कि तं सहवायरपुढवीकाइया' अथ के ते श्लक्ष्णबादरपृथिवीकायिकाः, तेषां कियन्तो भेदा इति प्रश्नः, भगवानाह-'सत्तविहा पन्नत्ता' सप्तविधाः-सप्तप्रकारकाः प्रज्ञप्ताः-कथिताः श्लक्ष्णबादरपृथिवीकायिकाः, 'तं जहा' तद्यथा-'कण्हमट्टिया' कृष्णमृतिका कृष्णरूपा मृतिका एवं नीलमृतिका एवं लोहितहारिद्रशुक्लभेदा अपि वक्तव्याः । 'भेओ जहा पण्णवयाए' एतेषां जीवानां लोष्टादि के जैसी मृदु पृथिवी होती है ऐसी पृथिवी जिन जीवों का काय होती है वे जीव भी लक्षणा से लक्ष्णबादरपूथिवीकायिक कह दिये गये हैं। जो संघातविशेष और काठिन्यविशेष को लिये हुइ पृथिवी है वह खरपृथिवी है यह खरपृथिवी जिन जीवों का काय है वे खरबादरपृथिवीकायिक जीव हैं । यहां पर भी जो खर पृथिवीकाय बाले जीवों को खर बादरपृथिवीकायिक जीव कहा गया है वह भी लक्षणा से कहा गया है ऐसा जानना चाहिये। अब गौतम लक्ष्णबादरपृथिवीकायिकों के भेदों को जानने के लिये प्रभु से ऐसा पूछते हैं -- " से किं तं सण्हबायरपुढवीकाइया” हे भदन्त ! श्लक्ष्णबादरपृथिवीकायिक जीव कितने प्रकार के होते हैं ? इसके उत्तर में प्रभु कहते हैं “सत्तविहा पन्नता" हे गौतम ? ये सात प्रकार के होते हैं “तंजहा" जैसे--"कण्हमट्टिया" कृष्णमृतिका “ भेओ લેટ કહેતાં પત્થર સરખા મૃદુ-કમળ પૃથ્વી–તદુરૂપ જે જીવ છે, તે લણબાદરપૃથ્વીકાયિક જીવ છે. જોકે દળેલા પત્થર વિગેરેના જેવી કે મળ પૃથ્વી હોય છે એવી પૃથ્વી જે જીવોની કાય-કાયા શરીર હોય છે, તે જ પણ લક્ષણથી ઋણબાદરપૃથ્વીકાયિક કહ્યા છે જે સંઘાતવિશેષ અને કાઠિન્ય-કઠણ પણ વાળી પૃથ્વી છે તે ખર પૃથ્વી છે. આ પર પૃથ્વી જે જીવોની કાયા-શરીર રૂપ છે તેઓ ખરબાદરપૃથ્વીકાયિક જીવ છે. અહિંયાં પણ જે ખરપૃથ્વીકાયવાળા અને ખર બાદર પૃથ્વીકાયિક જીવો એ પ્રમાણે કહ્યા છે, તે પણ લક્ષણાથી કહ્યા છે તેમ સમજવું. હવે ગૌતમ સ્વામી શ્રેલણબાદરપૃથ્વીકાયિકેના ભેદને જાણવા માટે પ્રભુ ને धूछे छे - “से किं तं सण्हबायरपुढवीकाइया" सन् १९६५ मा६२ पृथ्वीय वाटसा २ हा छ ? या प्रश्न उत्तरमा प्रभु छ -“गोयमा ! सत्तविहा पण ता'' है गौतम ! २ मा२ पृथ्वीय४ वो सात प्रा२ना ४ामां माच्या छ, “तं जहा" ते प्रमाणे सम४१ -“कण्हमट्टिया" ! भृत्तिा १७ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy