SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२६ जीवाभिगमसूत्रे भगवानाह - गतिभ्य आगतिः - आगमनं येषां ते कव्यागतिकाः प्रज्ञप्ताः कथिता इति प्रश्नः, 'गोयमा' ! इत्यादि, 'गोयमा' हे गौतम : 'दु गइया दु आगड्या पन्नता' द्विगतिकाः द्वयागतिकाः प्रज्ञप्ताः - कथिताः, तत्र द्विगतिकाः - तिर्यङ्मनुष्य रूपगतिद्वयगमनशीलाः, तत उद्वृत्तानां नरकगतौ देवगतौ चोत्पादाभावादिति । द्वयागतिकाः - तिर्यङ्मनुष्यरूपगतिद्वयादागमनशीलाः नरकगते र्देवगतेश्चागतानां सूक्ष्मपृथिवीकायिकेषूत्पतेरभावात् । ' परित्ता असंखेज्जा पन्नत्ता समणाउसो' 'परित्ता' प्रत्येकशरीरिणः असंख्येया असंख्यात लोकाकाशप्रमाणत्वात् प्रज्ञप्ताः कथिताः, मया अन्यैश्चापि तीर्थकरैः, हे श्रमण ? हे आयुष्मन् ? गौतम : 'सेत्तं सुमढवीकाइया' ते एते सूक्ष्मपृथिवीकायिकाः कथिता इति । ? इति त्रयोविंशतितमं गत्यागतिद्वारम् ||२३ सू० ११ ॥ - प्रभु कहते हैं - " गोयमा ! गइया दु आगइया पन्नत्ता' हे गौतम ! ये सूक्ष्मपृथिवीकायिक जीव दो गति वाले होते हैं अर्थात् तिर्यञ्चगति और मनुष्य गति इन दो गति वाले होते हैं अर्थात् इन दो गतियों में जानेवाले होते हैं क्योंकि नरकगति और देवगति में वहां से निकले हुए सूक्ष्मपृथिवी कायिकों का उत्पाद नहीं होता है इसलिये वे द्विगतिक कहे ये हैं तथा सूक्ष्मपृथिवीकायिक जीव का नरकगति और देवगति से आना होता नहीं है वे तिर्यञ्च और मनुष्य गति इन दो गतियों से ही आते हैं । इसलिये वे द्विआगतिक कहे गये हैं । “परित्ता असंखेज्जा पन्नत्ता समणाउसो " हे श्रमण हे आयुष्मन् गौतम ! ये प्रत्येक शरीरवाले होते हैं । असंख्यात लोकाकाश प्रदेश प्रमाण होने से असंख्यात कहे गये हैं । 'सेतं सुमढवीकाइया' इस प्रकार के ये सूक्ष्मपृथिवीकायिक हैं । यह तेइसवां गत्यागतिद्वार समाप्त २३ यह सूक्ष्मपृथिवीकायिक का प्रकरण समाप्त ॥ सू० १० ॥ કાયિક જીવા કેટલી ગતિવાળા અને કેટલી આગતિવાળા હોય છે ? ઉત્તરમાં પ્રભુ કહે છે -- " गोयमा ! दु गइया दु आगइया पन्नत्ता" हे गौतम या सूक्ष्मपृथ्वीश्रयि भव એ ગતિવાળા હોય છે. અર્થાત્ તિય ચગતિ બને મનુષ્યગતિ આ બે ગતિવાળા હોય છે. એટલે કે આ એ ગતિઆમાં જનારા હાય છે. કેમ કે ત્યાંથી નીકળેલા સૂક્ષ્માયિકાના ઉત્પાત (ઉત્પત્તિ) નરકગતિમાં અને દેવ ગતિમાં થતા નથી તેથી તેઓ એ ગતિવાળા કહે. વાય છે. તથા સૂક્ષ્મપૃથ્વીકાયિક જીવનુ' નરક ગતિ અને દેવગતિથી આવવું થતું નથી. તેઓ તિય"ચ અને મનુષ્ય ગતિ આ મેગતિયામાંથીજ આવે છે. તેથી તેએ “દ્ધિ આગતિ’ वाजा उहेवाय छे, "परित्ता असंखेज्जा पन्नता समणाउसो" हे श्रमण हे आयुष्मन् ગૌતમ ! આ જીવા પ્રત્યેક શરીરવાળા હેાય છે. અસંખ્યાત લેાકાકાશ પ્રદેશ પ્રમાણ વાળા होवाथी असण्यात डेला छे. 'से तं सुहुमपुढवीकाइया" भावा अारना भी सूक्ष्म પૃથ્વી કાયિકા છે. ાસૂ ૧૦ના આ તેવીસ ૨૩મુ' ગત્યાગતિદ્વાર સમાપ્ત. જીવાભિગમસૂત્ર ॥ આ રીતે આ સૂક્ષ્મપૃથ્વીકાયિકાનું પ્રકરણ સમાપ્ત ।।
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy