SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ प्र. च्यवनद्वारनिरूपणम् १२३ __गत एकविंशतितम समवहतद्वारम् ! अधुना द्वाविंशतितमं च्यवनद्वारमाह-'ते णं भंते ! इत्यादि, 'ते णं भंते ! जीवा अणंतरं उव्वद्वित्ता कहिं गच्छंति, कर्हि उववज्जति' ते सूक्ष्मपृथिवीकायिकाः खलु भदन्त ? जीवाः अनन्तरमुवृत्य-निःसृत्य क गच्छन्ति-कां गतिं प्राप्नुवन्ति तथा क - कुत्राधिकरणे उत्पधन्ते, एतावता जीवस्य गमनधर्मकता पर्यायान्तरमाश्रित्योत्पत्तिधर्मकताच प्रतिपादिता, तेन ये जीवस्य ब्यापकत्वमनुत्पत्तिधर्मकत्वञ्चैकान्तेन अभ्युपगच्छन्ति ते निराकृताभवन्ति, सर्वथा व्यापकत्वेऽनुत्पत्तिधर्मकत्वे च आत्मन एतादृशप्रश्नानां संभवादिति, 'किं नेरइएसु उववज्जंति, तिरिक्खजोणिएसु उववज्जति, मणुस्सेसु उववज्जंति, देवेसु उववज्जति' कि सूक्ष्मपृथिवीकायिकेभ्य उद्वृत्त्य नैरयिकेषुत्पद्यन्ते अथवा तिर्यग्योनिकेषूत्पद्यन्ते, अथवा मनुष्येषूत्पद्यन्ते, यद्वा देवेषूत्पद्यन्ते इति प्रश्नः, भगवानाह -'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'नो नेरइएसु उववज्जंति' ते सूक्ष्मपृथिवीकायिका जीवा स्तत उद्धृत्य नो नैरयिकेषूत्पद्यन्ते किन्तु 'तिरिक्खजोणिएसु उववज्जति मणुस्सेसु उववज्जंति' तिर्यग्योनिकेषूत्पद्यन्ते तथा मनुष्येषत्पद्यन्ते (२२) वां च्यवनद्वार-"ते णं भंते ! जीवा अणंतरं उव्वद्वित्ता कहिं गच्छंति कहि उववज्जति" हे भदन्त ! वे सूक्ष्मपृथिवीकायिकजीव सूक्ष्मपृथिवीकायिकपर्याय को छोड़ कर कहां उत्पन्न होते हैं अर्थात् किस गति को प्राप्त करते हैं ? इस प्रकार के प्रश्नसे जीव की गमन धर्मकता रूप पर्यायान्तर को आश्रित करके एवं उत्पत्ति रूप धर्मकताका प्रतिपादन करने से जो जीवको एकान्तसे व्यापक और अनुत्पत्तिधर्मवाला मानते हैं वह उनकी मान्यता निराकृत हो जाती है क्योंकि सर्वथा व्यापकता में एवं अनुत्पत्ति धर्मकता में ऐसा प्रश्न आत्मा के सम्बन्ध में ऊठ ही नहीं सकता । क्या वे सूक्ष्मपृथिवीकायिकजीव "नेरइएसु उववज्जति" नैरयिकों में उत्पन्न होते हैं ? या "तिरिक्खजोणिएमु उववज्जति" तिर्यग्योनिकों में उत्पन्न होते हैं ? या-"मणुस्सेसु उववज्जति मनुष्यों में उत्पन्न होते हैं ? या "देवेसु उववज्जति" देवों में उत्पन्न होते हैं ? બાવીસમું ૨૨ ચ્યવન દ્વાર __ "ते भंते ! जीवा अणंतरं उध्वट्टित्ता कर्हि गच्छंति कहिं उववज्जंति" भगवन् ते સૂમપૃથ્વીકાયિક જીવ–સૂક્ષમપૃથ્વીકાયિકપર્યાયને છોડીને કયાં ઉત્પન્ન થાય છે ? અર્થાત્ કઈ ગતિ પ્રાપ્ત કરે છે? આ રીતના પ્રશ્નથી જીવના ગમન ધર્મક પણુરૂપ પર્યાયાન્તરને આશ્રય કરીને અને ઉત્પત્તિરૂપ ધર્મપણાનું પ્રતિપાદન કરવાથી જેઓ જીવને એકાન્તરૂપથી વ્યાપક અને અનુત્પત્તિ –(ઉત્પન્ન ન થવું તે) રૂપ ધર્મવાળો માને છે, તે તેઓની માન્યતા પરાસ્ત થઈ જાય છે. કેમકે–સર્વથા વ્યાપક પણામાં અને અનુત્પત્તિ ધમંપણમાં આત્માના સંબંધમાં આવે પ્રશ્ન જ ઉઠી શકતો નથી. शुत सूक्ष्मपृथ्वीय: । "नेरइएसु उववति” नैयिामा उत्पन्न याय छ ? भया 'तिरिक्खजोणिएसु उववज्जति” तिय योनिमi G4-1 थाय छ ? अथवा જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy