SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११८ जीवाभिगमसूत्रे पज्जत्तेहिंतो असंखेज्जवासाउयवज्जेहिंतो उववज्जंति । मणुस्से हितो अकम्मभूमिगअसंखेज्जवासाउयवज्जेहिंतो उववज्जंति। वक्कंती उववाओ भाणियब्वो । तेसिणं भंते । जीवाणं केवइयं कालं ठिई पन्नत्ता। गोयमा । जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहत्तं ॥ तेणं भंते । जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति । गोयमा । समोहया वि मरंति, असमोहया वि मरंति । ते णं भंते । जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति, कहिं उववज्जति किं नेरइएसु उववज्जति तिरिक्खजोणिएमु उववज्जंति । मणुस्सेसु उववज्जंति देवेसु उववज्जति। गोयमा। ना नेरइएसु उववज्जति । तिरिक्खजोणिएसु उववज्जति मणुस्सेसु उववज्जंति, नो देवेसु उववज्जंति । किं एगिदिएमु उववज्जति जाव पा,दिएसु उववज्जंति। गोयमा ! एगिदिएसु उववज्जति जाव पंचिंदिय तिरिक्खजोणिएसु उववज्जति असंखेज्जवासाउयवज्जेसु पज्जत्तापज्जत्तएसु उववज्जंति मणुस्सेसु अकम्मभूभिग अंतरदीवग असंखेज्जवासाउयवज्जेसु पज्जत्तापज्जत्तएसु उववज्जति ॥ ते णं भंते ! जीवा कइगइया कइ आगइया पन्नत्ता । गोयमा । दुगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता समणाउसा ! सेत्तं सुहुमपुढवीकाइया' ॥सू० ११॥ छाया ते खलु भदन्त ! जीवाः कुत उत्पद्यन्ते किं नैरयिकेभ्य उत्पद्यन्ते तिर्यङ्मनुष्यदेवेभ्य उत्पद्यन्ते ! गौतम ! नो नैरयिकेभ्य उत्पद्यन्ते तिर्यग्योनिकेभ्य उत्पद्यन्ते, मनुष्ये उत्पन्द्यन्ते । नो देवेभ्य उत्पद्यन्ते तिर्यग्योनिकपर्याप्तापर्याप्तेभ्योऽसंख्येयवर्षायुकवर्जेभ्य उत्पद्यन्ते मनुष्येभ्योऽकर्मभूकिासंख्येयवर्षायुष्कवजे भ्य उत्पद्यन्ते व्युत्क्रा न्युपपातो भणितव्यः । तेषां खलु भदन्त ! जीवानां कियन्तं कालं स्थितिः प्रज्ञप्ताः ? गौतम ! जधन्येनान्तर्मुहूर्तम् उत्कणापि अन्तर्मुहूर्त्तम् । ते खलु भदन्त ! जीवाः मारणान्तिकसमुद्धातेन किं समवहता म्रियन्ते असमवहता म्रियन्ते ? गौतम ! समवहता अपि જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy