SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूत्र १०१ सुर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् १५ टीका-'तस्स णं इत्यादि तस्य खलु पूक्तिस्य प्रदेशिनो राज्ञो ज्येष्ठः पुत्रः सूर्यकान्तायाः देव्या आत्मजः=अङ्गजातः सूर्यकान्तो नामकुमार आसीत्, स कुमारः सुकुमालपाणिपादो यावत्पतिरूपश्च आसीत् । यावत्पदेन औपपातिकसूत्रोक्तधारिणीवर्णकग्रन्थः पुंल्लिङ्गत्वेन विपरिणमय्यात्र ग्राह्य इति । स खलु सूर्यकान्तकुमारो युवराजोऽपि आसीत् । स सूर्यकान्तो युवराजः प्रदेशिनो राज्ञो राज्य राष्ट्रादिसमुदायात्मक च, राष्ट्र जनपद, वल सैन्य, वाहन = हस्त्यादिक शिक्षिकादिक च, कोशमाष्डागार कोष्ठागार-धान्यगृहपुर- नगर', अन्तःपुर च स्वयमेव प्रत्युत्प्रेक्षमाणः प्रत्युत्प्रेक्षमाणः निरीक्षमाणो बिहरति-राज्यराष्ट्रादि सर्वव्यवस्थां पश्यतीत्यर्थः ॥मू० १०१॥ मूलम्-तस्स णं पएसिस्स रन्नो जेट भाउयवयंसए चित्ते णामं सारही होत्था अड्ढे जाव बहुजणस्स अपरिभूए साम-दंड भेय उव प्पयाणअत्थसत्थ ईहामइविसारए उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चउठिवहाए बुद्धीए उववेए, पएसिस्स रण्णो बहुसुकज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढीपमाणं आहारे आलबणभूए चक्खुभूए सव्वाण सव्वभूमियासु लद्धयच्चए विइण्णबियारे रज्जधुराचितए यावि होत्था ॥ सू० १०२ ॥ छाया-तस्य खलु प्रदेशिनो राज्ञो ज्येष्ठ भ्रातृ वयस्यकश्चित्रो नाम सारथि रासीत् । आढयो यावद् बहुजनस्य अपरिभूतः साम-दण्डभेदोपपदानार्थ का, भाण्डागाररूप कोश का, धान्यगृहरूप कोष्ठागार का, एवं अन्तःपुर का अपने आप ही समय२ पर निरीक्षण अवलोकन करता था. टीकार्थ स्पष्ट है ॥ सू १०१॥ 'तस्स णं पएसिस्स रन्नो जेट भाउयवयसए' इत्यादि। सूत्रार्थ--(तस्स ण पएसिस्स रन्नो जेट भाउयवयसए) इस प्रदेशी કેશનું, ધાન્યગ્રહરૂપ કોઠાગારનું, નગરનું અને અંતઃપુરનું પોતાની મેળે જ યથા સમય નિરીક્ષણ કરતા હતા. એટલે કે તે રાજય રાષ્ટ્ર વગેરેની સર્વ વ્યવસ્થાનું અવકન કરતા હતા. ટીકાર્થ સ્પષ્ટ છે. ૧૦૧ 'तस्स ण' पएसिस्स रन्नो जेट्ठ भाउयवयं सए' त्याह. सूत्राथ-(तस्स णं पएसिस्स रन्नो जेट्ट भा उय वयं सए) ते प्रदेशी रानने શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy