SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४४६ राजप्रश्नीयसूत्रे देवादिकृतोपद्वाः , ग्रामकण्टका:-ग्रामः इन्द्रियसमूहस्तस्य कण्टका इव कण्टका:इन्द्रियप्रतिकूलशब्दादयः, दुःखोत्पादकत्वान्मुक्तिमार्गे विघ्नहेतुत्वादेषां कण्टकत्वम् क्षुद्रजनरूक्षाऽऽलापा वा यस्य कुते अधिसहन्ते, तं-मोक्षरूपम् अर्थम् आराधयिष्यति, आराध्य चरमै अन्तिमैः उच्छासनिश्वासैः सेत्स्यति,सवलकार्यकारितया सिद्धों भविष्यति, भोत्स्यते-विमलकेवलाऽऽलोकेन सकललोकालोकं ज्ञास्यति. मोक्ष्यते-पर्वकर्मभ्यो मुक्तो भविष्यति-परिनिर्वास्यति समस्तकर्मकृतविकाररहितत्वेन स्वस्थो भविष्यति. सर्वदुःखानां-शरीरमनःसम्बन्धिसमस्तक्लेशानाम् अन्तं नाश करिष्यति-अव्यापाधसुखभाग् भविष्यतीत्यर्थः । ॥मू० १७५॥ शास्त्रमुपसंहान् प्राह मूलम--सेवं भंते ! सेवं भंते ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता संजमेणं तपसा अप्पाणं भावेमाणे विहरइ । ॥सू० १७६॥ __ छाया-तदेव भदन्त ! तदेवं भदना ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयमानो विहरति ॥मू० १७६॥ को- दुःखात्पादक होने से एवं-मुक्तिमार्ग में विन के हेतुभूत होने से कष्टकरूप प्रतिकुल शब्दादिकों को, अथवा-क्षुद्रजपों के रूक्षालापों को, जिसके निमित्त सहते हैं उस मोक्षरूप अर्थ की आराधना करके फिर वे अन्तिम श्वासोच्छास से सकल कार्य को कर चुकने से-कृतकृत्य हो जाने से सिद्ध हो जावे गे, विमल केवल ज्ञानालाक से सकल लोकालोक का ज्ञाता बन जावेंगे, समस्त कर्मों से छूट जावेंगे, स्वस्थ हो जायेंगे, और-शरीरसम्बधी एवं-मन सम्बन्धी समरत क्लेशों का नाश करेंगे, अर्थात्-अव्याबाधसुख का मोक्ता बनेगे. ॥ सू० १७५ ॥ હેવાથી અને મુકિતમાર્ગમાં વિદ્ધના હેતુભૂત હોવાથી અને કંટકરૂપ પ્રતિકૂલ શબ્દાદિકને અથવા ક્ષુદ્રજનના રૂક્ષ આલાપોને જેના માટે સહન કરે છે તે મોક્ષરૂપ અર્થની આરાધના કરશે. આરાધના કરીને પછી તેઓ અંતિમ શ્વાસોચ્છવાસથી સકલ કાને કરી લેવાથી કૃતકૃત્ય થઈ જવાથી સિદ્ધ થઈ જશે, વિમલ કેવલજ્ઞાનાલાકથી સકલ કાલેકના જ્ઞાતા થઈ જશે સમસ્ત કર્મોથી મુક્ત થઈ જશે. સ્વસ્થ થઈ જશે અને શરીર સંબંધી અને મનસંબંધી સસૃસ્ત કલેશને નાશ કરશે. એટલે કે તેઓ અવ્યાબાધ સુખ જોકતા થઈ જશે. સૂ૦ ૧૭પ શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy