SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १७४ सूर्याभदेवस्य आगामिभववर्णनम् ४३१ छिण्णसेre निरुवलेवे कंसपाईव मुकतोए संखे इव निरंजणे जीवे विव अप्पाड - हाई जच्ववण पिव जामरूवे आदरिसफलगे इव पगडभावे कुम्मे इव गुतिदिए, पुक्खरपत्तं व निवलेवे, गगणमिव णिरालवेणे, अणिला इव निरालए, चंदोव सोमलेसे, सूरो इव दित्ततेए, सागरो इव गंभीरे, विहग इव सव्वआ विषमुक्के, मंद इव अप्पकंपे, सारथसलिलं इव सुदहियए, खग्गिविसाणं इव एगजाए, भारंडपक्खीव अप्पमत्ते, कुंजरो इव सोंडीरो, वसभो इव जायत्थामे, सीहो इव दुद्धरि से, बसुन्धरा इव सव्वकासविसहे' इति संग्राह्यम् । एतच्छाया च-भाषासमित एषणासमित आदानभाण्डमात्रनिक्षेपणास मितः उच्चारप्रस्रवणखेलशिङ्खाणजल्ल परिष्ठाप निकास मितो मनोगुप्तो वचोगुप्तः कायगुप्ता गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी अममः अकिञ्चनः, छिन्नग्रन्थः, छिन्नस्रोतः, निरुपलेपः, कांस्यपात्रीव मुक्ततोय:, शङ्ख इव निरञ्जनः, जीव इव अप्रतिहतगतिः, जात्यकनकमिव जातरूपः, आदर्शफलक इव प्रकटभावः, कूर्म इव गुप्तेन्द्रियः पुष्करपत्रमिव निरुपलेपः गगनमिव निरालम्बनः अनिल इव निरालयः चन्द्र व सोमलेश्यः, सूर इव दीप्ततेजाः, सागर इव गम्भीरः, विहग इव सर्वतो विप्रमुक्तः, मन्दर इव अप्रकम्प: शारदसलिलमिव शुद्धहृदय:, खङ्गविषाणमिव एकजातः, भारण्डपक्षीव अप्रमत्तः, कुज्जर इव शोष्डीरः, वृषभ इव जातस्थामा, सिंह इव दुर्द्धर्षः, वसुन्धरेव सर्वस्पर्शविषहः इति । तत्र भाषासमित - भाषा समितियुक्तः, एषणा समितः - एषणायां-भक्ताद्येषणायाम् उद्गमादिदोषवर्जनपूर्व कँ समितः - समिति युक्तः, विशुद्वाहारादिग्रहणान्वेषणोपयोगयुक्त इत्यर्थः । तथा आदानभाण्डमात्रनिक्षेपणासमितः - आदाने ग्रहणे - अस्य भाण्डामात्र योरित्यनेन सम्बन्धः, प्रत्यासत्तिन्यायत् साहचर्यात् देहली दीपन्यायाद् वा, भाण्डस्य - पात्रस्य मात्रस्य - वस्त्राद्युपकरणस्य च निक्षेपणायाम - अवस्थापन समितः - प्रतिलेखनप्रमार्जनपूर्वकं प्रवृत्तिसमिति से युक्त होना इसका नाम भाषासमिति युक्त है, । भक्त आदि की एषणा में उद्गमादि दोषवर्जनपूर्वक जो समित हे न इसका नाम एषणासमिति है, अर्थात् विशुद्ध आहार आदि का ग्रहण करने और अन्वेषण करने में उपयोगयुक्त होना, उसका नाम - एषणासमित है । भाण्ड - पात्र मात्र वस्त्रादि उपकरण का निक्षेपण रखने में एवं अवस्थापन में समित होना. इसका ભકત વગેરેની એષણામાં ઉર્દૂગમાદિ દોષવર્જનપૂર્વક સમિત થશે, તેનું નામ એષણા સમિતિ છે. એટલે કે વિશુદ્ધ આહાર વગેરે ગ્રહણ કરવા અને અન્વેષણ કરવામાં ઉપયોગ યુકત થવુ તેનું નામ એષણા સમિતિ છે. ભાંડ-પાત્ર-માત્ર-વસ્ત્રાદિ ઉપકરણના નિક્ષેપણમાં અને અવસ્થાનમાં સમિતિયુક્ત થવું તેનું નામ આદાનભાંડમાત્ર નિક્ષેપણા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy