SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४१८ राजप्रश्नीयसूत्रे तद्रूपेण व्याख्या बिधेयेति तत्त्वम् । पूर्वोक्तप्रकारा द्वासप्ततिकलाः कलाचार्या दृढप्रतिज्ञ शिक्षयिष्यतीति भावः । ॥ मू० १७० ॥ ___ मूलम--तए णं से कलायरिए तं दृढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावतरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिइ । तए णं तस्स दढपइण्णस्स दारयस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगधमल्लालंकारेणं सकारिस्संति, सम्माणिस्संति, विउलं जीवियारिहं पीइदाणं दलइस्संति, दलइत्ता पडिविज्जेहिति ॥ सू० १७१ ॥ छाया-ततः खलु स कलाचार्यस्तं दृढप्रतिज्ञ दारकं लेखादिकाः गणितप्रधानाः शकुनरुतपर्यसानाः द्वासप्ततिं कला सूत्रतश्व अर्थतश्च ग्रन्थतश्च करणतश्च शिक्षयित्वा साधयित्वा अम्बा-पित्रोः उपनेष्यति । ततः खलु तस्य दृढप्रतिज्ञस्य होता हैं इसलिये जहां जहां जिस जिस रूप से पाठ भिले वहां । उस उस रूपसे व्याख्या समजनी चाहिए ॥ मू० १७० ॥ ___ "तए णं से दृढपइण्णे -"दारए इत्यादि मूलार्थ—'तए णं' इसके बाद 'कलायरिय-' कलाचार्य ने 'तं दृढपइण्णं-' उस दृढप्रतिज्ञकुमार को 'लेहाइयाओ गणियप्पहाणाओ-' गणित प्रधान लेखादिक कलाएं-'सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ अत्थओ गंथओ य करणओ य-सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिइ-' पहली लेह कला से लेकर अन्तिम शकुनरुत कलातक जिन की संख्या ७२-प्रगट की जा चुकी है, પણ સંગ્રહ સમયના ભિન્નપણથી જુદાજુદારૂપે પ્રાપ્ત થાય છે. જેથી જયાં જયાં જે જે રૂપથી પાઠ મળેલ છે ત્યાં ત્યાં તે તે રૂપથી તેની વ્યાખ્યા સમજવી. સૂ૦૧૭માં "तएणं से कलायरिए-इत्यादि । भूदार्थ-'तए णं' त्यार पछी 'कलायरिए' ४६यार्थे 'तं दढपइण्ण' ते १८ प्रतिज्ञ मारने 'लेहाइयाओ गणियप्पहाणाओ' मत प्रधान Quiles ४ामे। 'सउणरुयपज्जवसाणाओ बाबत्तर्रि कलाओ सुत्तओ अत्थओ गंथओ य करणओ य सिक्नावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिइ"तिम शनरत ४८॥ सुधानी સમસ્ત ૭૨ કલાઓને સૌથી પહેલાં સૂત્ર રૂપમાં, ત્યારપછી અર્થરૂપમાં ગ્રંથરૂપમાં શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy