SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु. १६९ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ४०५ रमणियेषु मणिकुट्टीमतलेषु रत्नजटिताङ्गणेषु पर्यङ्गमाणः२-पुनः पुनश्चङक्रभ्यमाणः, सन् गिरी इन्दरालीनः गिरिगुहास्थितः चम्पकवरा दिप इव श्रेष्ठ चम्पकवृक्ष इव नीर्व्याधाते नीरावाचे स्थाने सुखपूर्वकं परिवर्धिष्यते वृद्धि प्राप्त्यति ।।सू० १६९।। मूलम्-तए णं तं दढपइण्णं दारगं अम्मापियरो साइरेग अटवासजायगं जाणित्ता सोभणंसि तिहिकरणणक्खत्तमुहुत्तसि हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्त सव्वालंकारविभूसियं करेत्ता महया इडिस्कारसमुदएणं कलायरियस्स उवणेहिति । तए णं से कलायरिए तं दृढपण्णं दारग लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेहिइ य, सेहावेहिइ य तं जहा-लेहं १ गणियं २ रूवं ३ नट्ट ४ गीय५ वाइयं६ सरगयं७ पुक्खरगयं८ समतालं ९ जूयं १० जणवाय ११ पासग १२ अट्रा यं १३ पोरेवच्च १४ दगमट्टियं १५ अन्नविहिं १६ पाणविहिं १७ वत्थविहिं १८ विलेवणविहि १९ सयणविहिं २० अज २१ पहेलियं २२ मागहिय २३ णिहाइय २४ गाहं २५ गीइय २६ सिलोग २७ हिरणजुत्ति २८ सुवण्णजुति २९ आभरणविहिं ३० तरुणीपडिकम्म ३१ इत्थिलवखणं ३२ पुरिसलक्खणं ३३ हयलक्खणं ३४ गयलक्खणं ३५ कुडलक्खणं ३६ छत्तलक्खणं ३७ चकलक्खणं ३८ डलक्खणं ३९ असिलक्खणं ४० मणिलक्खणं ४१ कागणिलक्खणं ४२ वत्थुविज ४३ णगरमाणं ४४ कहलाते हैं, अत:-पुर में क्या क्या कार्य होता है, इत्यादिका चिन्त्वन करने वाले होते हैं. वे-महत्तरक हैं ॥ सू० १६९ ॥ કહેવાય છે. અંતઃપુરમાં શું શું કામ થવાનું છે, તેની વિચારણા કરનારા મહત્તરક કહેવાય છે. એ સૂ૦ ૧૬૯ છે શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy