SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०४ राजप्रनीयसूत्रे " ताभिः:- विदेश इति विदेशवेषः, तेन परिमण्डिताभिः विभूषिताभिः स्वदेशनेपथ्यगृहीतवेषाभिः - स्वदेशे निजदेशे यन्नेपथ्यैवस्वाऽऽभूषणानां परिधानादिरचना तद्वद् गृहीतो वेषो याभिस्ताग्तथा, ताभिः इङ्गितचिन्तितप्रार्थितविज्ञायिकाभिः तत्र इङ्गितं निपुणमतिगम्यं अभिप्रायरूपं प्रवृत्तिनिवृत्तिसूचकमीषद् श्रू शिरःकम्पादिकं, चिन्तितं- हृदयगतं, प्रार्थितम् - अभिलषितं च विजानन्ति यास्तास्तथा ताभिः, निपुण - कुशलाभिः निपुणानां चतुरनारीणां मध्ये याः कुशलाः- दक्षास्ताभिः, विनीताभिः- विनयसम्पन्नाभिः परिक्षिप्त' इति पूर्वेण सम्बन्धः । पुनश्च चेटिकाचक्रबालतरुणीवृन्दपरिवारपरिवृतः चेटिकाचक्रवालः दासीसमूहः, तरुणीवृन्द युवति मूहः, तस्य परिवारेण परिवृतः परिवेष्टितः, पुन वर्ष धरकञ्चुकि महत्तर कवृन्द परिक्षिप्तः, तत्र वर्षं धराः अन्तःपुरकार्यकारिणो नपुंसकाः, कञ्चुकिनः अन्तःपुरप्रयोजन निवेद काः अन्त पुरप्रतीहारा वा, महत्तरकाः अन्तःपुरकार्य चिन्तकाः, तेषां वृन्देन-‍ - समूहेन परिक्षिप्तः परिवृतः स ह ताद् हस्तम् एकं हस्ताद् अन्यहस्तं संह्रियमाण २ = वारं वार नीयमानः अत्र विप्सायां द्वित्वम्, एवमग्रेऽपि, एवम् अङ्काद् अङ्कम् एकस्या उत्सङ्गादू अन्य या उत्सङ्गं परिभोज्यमानः - पाल्यमानः, उपनृत्यमानः, नर्तन दर्शनेन परितोष्यमाणः, उपगीयमानः गानं श्राव्यमानः, उपलाल्यमान: ललित मधुरवचनादिना लाल्यमानः उपगूह्यमानः दृष्टिदोषादिनिवारणार्थ वस्त्रादिभिरा मानः, श्लिष्यमाणः हृदयसंलगनेन आलिङ्गयमानः परिखन्द्यमानः “चिरं जीव्याद्" इत्याद्याशीर्वचनैः : स्तूयमानः, प रचुम्ब्यमानः परिचुम्ब्यमानः, रम्येषु ताभिः " में जों विदेश शब्द आया है वह “विदेश वेष अर्थ में है, इङ्गित वह चेष्टा विशेष है जो निपुणमतिद्वारा ही जाना जाता है, यह प्रवृत्ति निवृत्ति का सूचक होता है, तथा इस में थोडे से रूपमें शिरःकम्पाना द किया जाता है । हृदयङ्गत अभिप्राय का नाम चिन्तित हैं, तथा - अभिलषित का नाम - प्रार्थित है । अन्तःपुर में जो कार्य करने के लिये नियुक्त किये जाते हैं, एवं जो नपुंसक होते हैं इनका नाम वर्ष घर हैं । अन्तःपुर सम्बन्धी प्रयोजनों का निवेदक होते हैं, अथवा अन्तःपुर में जो प्रतिहारका काम करते हैं वे कञ्चुकी માં જે વિદેશ શબ્દ આવેલ છે તે વિદેશ વેષ અર્થમાં વપરાયેલ છે. ઇગિત-તે તે ચેષ્ટા વિશેષ છે. જે નિપુણમતિ વડે જ જાણી શકાય છે. આ પ્રવૃત્તિ નિવૃતિ સૂચક હોય છે. તથા એમાં ધીમેધીમે શિરકમ્પનાદિ કરવામાં આવે છે. હૃદય ગત અભિપ્રાય ને ચિંતિત કહે છે. તથા અભિલષિતને પ્રાતિ કહે છે. અંતઃપુરમાં જે કામ કરે છે અને જે નપુસક હાય છે તે વધર છે. અ ત:પુર સબધી પ્રયાજના ને જે નિવેદક હાય છે, અથવા અત:પુરમાં જે પ્રતિહારનુ` કામ કરે છે તે કચુકી શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy