SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स. १६८ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३९१ रागयावि य णं समाणा आयंता चोवखा परमसुइभूयात मित्तणाइणियगसयणसंबंधिपरिजणं विउलेणं वत्थगंधमल्लालंकारेणं सकारिस्संति, सम्माणिस्सं ति, तस्सेव मित्तणाइ णियगसयणसंबंधिपरिजणस्स पुरओ एवं वइस्संति-जम्हा गं देवाणुपिया! अम्ह इमं सि दारगसि गब्भगय सि धम्मे दढा पइण्णा जाया त होउ णं अम्हं एस दारए दढपइण्णे णामेणं। तए णं तस्स दारगस्स अम्मा पियरो नामधेज करिस्संति-दढपइण्णेति । तए णं तस्स अम्मापियरो अणुपुट्वेण ठिइवडियं च १, चंदसूरियदंसणावणियं च २, धम्मजागरियं च ३, नामधिजकरणं च ४, परंगमणं च ५, पचंकमणं च ६, पच्चक्खाणयं च ७, जेमंणगं च ८, परिवद्धावणगं च ९ पजं पावणगं च १०, कन्नवेहणं च ११, सवच्छरपडिलेहणेगं घ १२ चूडावयायणं च १३, उवणयणं च १४, अन्नाणि च बहूणि गब्भाहाण जन्मणाइयाइं कोउगाई महया इढिसकारसमुदएणं करिस्संति ॥ सू० १६८॥ छाया-ततः खलु तस्य दारकस्य अम्बापितरौ प्रथमे दिवसे स्थितिपतितां करिष्यतः, तृतीयदिवसे चन्द्रसूरदर्शनिकां करिष्यतः, षष्ठे दिवसे 'तएणं तस्स दारगस्स अम्मापियरो--” इत्यादि मूलार्थ-"तएणं-" इसके बाद "तस्स दारगस्स-' उस दारकके, "अम्मापियरो-" मातापिता-"पढमे दिवसे-" प्रथम दिवस "ठिइवडिय-" कुलपरम्परा से आगत पुत्र जन्मोत्सव रूप क्रिया-“करेहिति-" करेंगे-तइयदिवसे "तृतीय दिवस-"चंदसूर दंसणावणिय करिस्संति-" चन्द्रदर्शनरूप एवं-सूर्यदर्शनरूपक्रिया "तए णं तस्स दारगम्स अम्मापियरो" इत्यादि। भूनाथ - "तए णं" त्या२ पछी "तस्स दारगरस' ते ॥२४ना "अम्मापियरो" भातापिता “पढमे दिवसे" प्रथम हिवसे "ठिइपडिय' पुस ५२ पत पुत्र भोत्सव ३५ विधि। "करेहिंति" ४२शे. "तइयदिवसे" त्रीत से "चंद सूर दसणावणियं करिसंति" यन्द्रहशन ३५ भने सूर्यन३५ (या-या रे શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy