SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३३६ राजप्रश्नीयसूत्रे अन्योऽन्यं शब्दयन्ति, शब्दयित्वा, एवम अवादिषुः-हे देवानुप्रियाः ! एष खलु त्रप्वाकरः यावत्-यावत्पदेन “इष्टः, कान्तः, प्रियः, मनोज्ञः" संग्राह्यम् मनआमः अल्पेनैव त्रपुकेण सुबहु-अतिप्रचुरम् अयः-लोहंः लभ्यते-प्राप्यते, तत्-तस्मात् कारणात हे देवानुपियाः ! अयोभारं मुक्त्वा-विहाय त्रपुकभारं बर्बु श्रेयः, इति कृत्वा अन्योऽन्यस्य अन्तिके-सर्मापे एतम्-त्रपुभारग्रहणरूपम् अर्थम् प्रतिशृण्यन्ति कर्तव्यतया स्वीकुर्वन्ति, प्रतिश्रुत्य अयोभार मुञ्चन्ति-त्यजन्ति त्रपुकभार बनन्ति -गृहन्ति, तत्र-त्रपुभारग्रहणविषये खलु एकः-कश्चित् पुरुषः अयोभार मोक्तुंत्यक्तुं नो शक्नोति, तथा-त्रपुकभार बछ-ग्रहीतुं नो शक्नोति, ततः खलु ते पुरुषाः तम्-लोहमारवन्तं पुरुषम् एवमवादिषुः-हे देवानुप्रिय ! एष खलु त्रप्वाकरः, यावत्-यावत्पदेन-"इष्टः, कान्तः. प्रियः, मनोज्ञः, मनआम अल्पेनैव त्रपुकेण" इत्येषां सहो बोध्यः, सुबहु अतिप्रचुरस अय:-लोहः लभ्यते तत्तस्मात कारणात् हे देवानुप्रिय ! अपोभारकं-लोहमार मुञ्च-त्यज तथा ,त्रपुकभारकं बधान-गृहाण, ततः खलु सः - लोहभारवाहकः पुरुषः एवमवादीत-हे देवानुपियाः-मया अयः-लोहः दूराऽऽहृतं-दूरात-दूरपदेशाद् आहृतम्-आनीतम्, हे देवानुप्रियाः ! मया अय:-चिराऽऽहृतम्-चिरात-बहुकालाद आहृतम्.ऊढम्, हे देवानुप्रियाः ! मया अयः अतिगाढ-बन्धनबद्धम्-अत्यन्तदृढबन्धनेन बद्धम् अत एव हे देवानुपियाः! मया अयः अशिथिलबन्धनबद्धम्-अशिथिलबन्धनेन दृढवन्धनेन बद्धम् हे देवानुप्रियाः! मया अयः प्रचुरबन्धनबद्धम्-“घणि" इति प्रचुरार्थो देशीयः शब्दः, अतोऽहम् अयोभारं स्थक्त्वा त्रपुकभारकं बढ़-ग्रहीतुं नो चैव शक्नोमि । ततः खलु ते पुरुषाः तम-लोहभारवाहकं पुरुषं यदा बहुभिः-बह्वीभिः आख्यापनाभिः-दृष्टान्तरूपाभि" च पुनः प्रज्ञापनाभिः हेयोपादेयप्रतिबोधिकाभिश्च किया गया है। "इट्टे जाव मणामे" में आये हुए पावत्पद से 'इष्टः. कान्तः प्रियः, मनोज्ञः" इन पदों का संग्रह हुआ है ! "तउ आगरे जाव" पद से भी इष्ट, कान्त, प्रिय, मनोज्ञ, मन आम” इन पदों का संग्रह किया गया है। "घणीय" यह शब्द देशीय है और प्रचुर अर्थ का वाचक है ॥ १५४ ॥ थयो छ. "इढे जाव मणामे भां मावेत यावत् ५४थी 'इष्टः, कान्तः, प्रियः, मनोज्ञः या पहना सय थयो छ. 'तउआगरे जाव' ५४थी पशु 'इष्ट, कान्त, प्रिय, मनोज्ञ, मन आम' मा पहनु अडए थ्यु छे. 'पणिय' 240 श६ देशीय छे भने પ્રચુર અર્થને વાચક છે. સૂ. ૧૫૪ શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy