SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १५४ सूर्याभदेवस्य पूर्वभवजीवप्रदेशोराजवर्णनम् ३३५ महतीं-विशालाम् अग्रामिकाम्-वसतिरहितां, छिन्नाऽऽपाताम-छिन्न-हिंसकजन्तुभयेनोपहतः आपात -मनुष्याणां गमनागमनं यत्र ताम् दीर्घावां-दीर्घमार्गाम्, अटवीय अनुप्रविष्टाः । ततः खलु ते पुरुषाः तस्याः अग्रामिकायाः यावत छिन्नाऽऽपातायाः दीर्धाध्वाया अटव्याः कंचिद्देशम-अटवीविभागम, अनुप्राप्ताः सन्तः तत्र एकस अयआकरं-लोहखनिम्, पश्यन्ति-दष्टवन्तः, तमाकरम् अयसा-लोहेन सर्वत्रश्-सर्वदिक्ष, समन्ता -सर्वविदिक्ष आकीर्ण-व्याप्तं, विस्तीर्ण-विस्तारप्राप्तम, सच्छटं सती-समीचीना छटा-चाकचिक्यं यत्र तम्, उपच्छटं-छटायुक्तम, स्फुट-प्रकटम, अनुगाढं-पुञ्जरूपं पश्यति-दृष्टवन्तः, दृष्ट्वा हृष्टतुष्ट याव -यावत्पदेन “चित्तानन्दिताः, परमसौमनस्थिताः, हर्षवशविसपद्" इत्येवां सङ्ग्रहो बोध्यः, हर्षवशविसपंद्" इत्यस्य "हृदया" इत्यनेन योगाद् "हर्षवशविसर्पदयाः" इति, एतद्वयाख्या प्राग्वत्, एतादृशाः सन्तः अन्योऽन्य-परस्परं, शब्दयन्ति-आयन्ति, शब्दयित्वा एवम्वादिषुः-उक्तवन्तः-हे देवानुप्रियाः ! एषः-अयं खलु अयआकरःलोहाऽऽकरः इष्टः कान्तः यावत् यावत्पदेन-"प्रियः, मनोज्ञः मनआम" इति पदानां संग्रहः, तत्र इष्ट:-मनोरथपूरकः, कान्तः सहायकारित्वादभिलपणीयः, प्रियःउपकारिकत्वेन प्रमोत्पादकः, मनोज्ञः-हितकारित्वान्मनोहरः. मनआमः-आतिहरत्वान्मनोगम्यः, अस्ति तत्-तस्मात् कारणात हे देवानुमियाः । अस्माकम् अयोभारं-लोहमारं बद्धं ग्रहीतुं श्रेयः-प्रशस्तम् इति कृत्वा-इति निश्चित्य अन्योऽन्यस्यपरस्परस्य एतम्-अयोभारग्रहणरूपम् अर्थम्-प्रतिशृण्वन्ति-कर्तव्यतया स्वीकुर्वन्ति. प्रतिश्रुत्य अयोभारं-लोहमारं बध्नन्ति, बङ्घा यथानुपूर्वि-यथाक्रमं संप्रस्थिताः-अग्रे गन्तु प्रवृत्ताः । ततः खलु ते पुरुषाः अग्रामिकायाः यावत्-"छिन्नाऽऽपातायाः दीर्धाध्यायाः अटव्याः किञ्चिद्देशं-किञ्चिरप्रदेशम् अनुप्राप्ताः सन्तः एकं महान्तं त्रप्वाकरं-त्रपु-धातुविशेषस्तस्याऽऽकरं, पश्यन्ति-दष्टवन्तः तम् त्रपुकेण सर्वतः समन्ताद् आकीर्ण तदेव-पूर्वोक्तमेव “विस्तीर्ण , सच्छटम, उपच्छटं स्फुटं गाढं पश्यन्ति, दष्ट्वा हृष्टतुष्टाः. चित्तानन्दिताः, परमसौमनस्थिताः, हर्षवशविसर्पबृदयाः. हैं। 'अग्गामियाए जाव" में जाये हुए इस यावत्पद से “छिन्नापाताया" दीर्घाध्वायाः" इन पदों का संग्रह हुआ है. "तं चेव" इस पाठ से "विस्तीर्ण : सच्छटम् उपच्छटं स्फुटं गाढं पश्यन्तिः दृष्ट्वाहृष्ट तुष्टाः, चित्तानन्दिताः, परमसौमनस्थिताः, हर्षवशविसर्पहृदयाः अन्योन्यं शब्दयति" इस पाठ का यहां ग्रहण न्य मेवे। थाय छे. 'अग्गमियाए, जाव' मा मावेस 24t यावत् पहथी छिन्नापातायाः,दीर्घाध्यायाः, मा पहानी संग्रह थये। छ. 'तंचेव' मा ५४थी 'विस्तीर्ण सच्छटम्, उपच्छटम्, स्फुटं, गाढं पश्यन्ति, दृष्टा हृष्टतुष्टाः, चित्तानन्दिताः, परमसौमनस्पिताः, हर्षवशविसर्पहृदयाः अन्योन्यं शब्दयन्ति" l पा४ अडए શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy