SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १५४ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् ३२५ छाया-ततः खलु केशी कुमारश्रमणः प्रदेशिं राजानमेवमयादी 1 मा खलु त्वं प्रदेशिन् ! पश्चादनुतापिको भवेः, यथा वा स पुरुषोऽयोहारकः । कः खलु भदन्त ! सोऽयोहारकः ?। प्रदेशिन् ! ते यथा नामकाः केचित् पुरुषा अर्थार्थिकाः अर्थगवेषकाः अर्थलुब्धकाः अर्थकांक्षिनः अर्थपिपासिताः अर्थगवेषणायै विपुलं पणितभा डमादाय सुबहुभक्तपानपथ्यदनं गृहीत्वा एकां महतीम् अग्रामिकां छिन्नाऽऽपातां दीर्घावान अटवीमनुप्रविष्टाः । ततः खलु ते पुरुषः तस्याः अग्रामिकाया यावत् 'तए ण केसीकुमारसमणे' इत्यादि। सूत्रार्थ-(तएणं) इसके बाद (केसीकुमारसमणे) केशीकुमार श्रमणने (पएर्सिरायं एवं वयासी) प्रदेशी राजा से एसा कहा (माणं तुमं पएसी ! पच्छाणुताविए भवेज्जासि-जहा व से पुरिसे अप्पहारए) हे प्रदेशिन् ! तुम पश्चात्तापयुक्त मत बनो जैसा कि वह अयोहारक-लोहवणिक-पश्चात्तापयुक्त बना, अब प्रदेशी उससे परिचय को जानने के अभिप्राय से पूछता है (केणं भंते ! से अयहारए) हे भदन्त ! वह अयोहारक कौन था ? इस पर केशीकुमारश्रमण कहते हैं-(पएसी ! से जहाणामए केई पुरिसा अत्यत्थिया अत्थगवेसिया अत्थलुद्धया, अत्थकंखिया, अत्थपिवासिया, अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहुँ भत्तपाणपत्थयणं गहाय एगं महं अग्गामियं छिन्नावायं दीहमद्धं अडविं अणुपविट्ठा) हे प्रदेशिन् । अनिर्दिष्ट नामवाले कितनेक पुरुष जो कि धन के अर्थी थे, धन के गवेषक थे, धन के लोलुप थे, धनकी काक्षा से युक्त थे, धनकी प्यासवाले थे, धनकी गवेषणा के लिये विपुल क्रयाणक 'तए णं केसीकुमारसमणे' इत्यादि। सूत्रार्थ - (तए णं) त्या२ पछी (केसीकुमारसमणे) अशी सुभा२श्रमाणे (पएसिं रायं एवं वयासी) प्रदेशी ने मा प्रमाणे ह्यु. (मा णं तुमं पएसी ! पच्चाणुताविए भवेज्जासि-जहाव से पुरिसे अयभारए) प्रशन् ! तमे પેલા અહારક-લેહ વણિરૂની જેમ, પશ્ચાત્તાપ ન કરે. હવે પ્રદેશી તેના સંબંધમાં 4धी विगत on भाट मा प्रमाणे पूछे छ-(किं णं भंते ! से अयहारए) हे ભરંત તે અહારક લેખંડને વેપારી કોણ હતો ? તેના જવાબમાં કેશી भा२ श्रम ४३ छ-(पएसी ! से जहाणामए केई पुरिसा अत्थत्थिया अत्थगवेसिया अत्थलुद्धया, अत्थकंखिया, अत्थपिवासया, अस्थगवेसणयाए विउलं पणियभंडमायाए सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अग्गामियं छिन्नावायं दीहमद्धं अडवि अणुपविठ्ठा) हशिन् ! नट नामा કેટલાક પુરૂષ કે જેઓ ધનાથી હતા, ધનના ગવેષક હતા, ધનનાં લેપ હતા - શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy