SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे खलु प्रदेशी राजा आर्यकस्य - पिता टीका- 'तए णं पएसी राया' इत्यादि ततः केशिनं कुमारभ्रमणम्, एवमवादीत् एवं खलु हे भदन्त ! मम महस्य एषा संज्ञा यावत् - यावत्पदेन एषा प्रतिज्ञा एषा दृष्टिः एषा हेतुः एष उपदेशः एपः संकल्पः एषा तुला एतद् मानम् एतत् प्रमाणम्" इत्येषां पदानां संग्रहो बोध्यः समवसरणमासीत् । एषां व्याख्या - एकत्रिंशदधिकैकशततमसूत्रतो विज्ञेया । यथा - तञ्जीवः तच्छरीरम् नो अन्यो जीवोऽन्यच्छरीरम् इति मम पितामहस्य मन्तव्य - मासीत् । तदनन्तरं च खलु मम पितुरपि एषा - अनन्तरोक्ता संज्ञा यावत् समवसणमासीत् । तदनन्तरं च खलु ममापि एषा संज्ञा यावत् समवसरणमस्ति, तत्—तस्मा । कारणात् खलु अहं बहुपुरुषपरम्परागतां - पितामहादिपरम्परासमागतां कुलनिश्रितां कुलनिश्रया समागतां दृष्टिम् नो मोक्ष्यामि न त्यक्ष्यामि - अपि तु तजीवः स शरीरं नो अन्यो जीवोऽन्यच्छरीरमिति मतमेव स्वीकरिष्यामि ||० १५३ ।। ३२२ मूलम् - तए णं केसी कुमारसमणे पएस रायं एवं वयासी- माणं तुमं पएसी ! पच्छाणुताविए भवेज्जासि, जहा व से पुरिसे अयहारए । के णं भंते ! से अयहारए ? । पएसी ! से जहाणामए केई पुरिसा अत्थत्थिया अत्थगवेसिया अत्थलद्धया अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहु भत्तपाण पत्थयणं गहाय एवं महं अगामियं छिन्नावायं दीहमद्धं अडवि अणुपविट्ठा । टीकार्थ - - स्पष्ट है- 'सन्ना जाव समोसरणं' में जो यह यावत् पद आया है उस से यहां - एषा प्रतिज्ञा एषा दृष्टिः एषा रुचिः, एष हेतुः, एषः उपदेशः, एषः संकल्पः, एषा तुला, एतद् मानम् एतत् प्रमाण ) इन पदों का संग्रह हुआ है. इन सब पदों की व्याख्या तथा 'समवसरण' इस पद की व्याख्या १३० वें सूत्र में की जा चुकी है । अतः मैं जीव शरीर की अभिन्नता को ही स्वीकार करूंगा, भिन्नता को नहीं || सू० १५३ || टीडअर्थ-स्पष्ट ४ छे. 'सन्ना जाव समोसरणं' भां ? यावत् यह छे तेथी यही 'एषा प्रतिज्ञा एषा दृष्टिः एष उपदेशः एषः संकल्पः एषा तुला, एतत् मानम् एतद् प्रमाणम्" या होना संग्रह थयो छे. या सर्व यहोनी व्या ખ્યા ૧૩૦ મસૂત્રમાં કરવામાં આવી છે. એથી હું જીવ તેમજ શરીરની અભિન્નતાને જ સ્વીકારીશ ભિન્નતાને નહિ. ઘસૢ૦ ૧૫૩ા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy