SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १५१ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३०९ तस्मिन् काले-केशिकुमारश्रमण प्रति जीवस्य शरीरान्निष्काशनपू. चक कराऽऽमलकवदुपदर्श नपार्थनाकाले तस्मिन् समये-अवसरे प्रदेशिनो राज्ञः अदूरसामन्ते नातिदूरे-नातिसमीपे वायुकायः संवृत्तः-प्रवृत्तोऽभवत्, तेन तृणवनस्पतिकायः एजते-सामान्यतः कम्पते, ततो व्येजते-विशेषतः कम्पते, चलति-चपली भवति, स्पन्दते-ईषच्चलति, घट्टते-परस्परं संघर्ष प्राप्नोति, उदीर्ते-उत्कम्पते एवं तं तं भावम्-एजनादिरूपं व्यापारं परिण मते-प्राप्नोति, ततः-वायुकायसंवर्तनवशात् तृणवनस्पतिकायस्यैजनादिभावोपगमनानन्तरम् खलु केशी कुमारश्रमणः प्रदेशिराज मेवमवादीत-हे प्रदेशिराज! त्वं पश्यसि-चक्षुर्गोचरं करोषि खलु एतम्-इमम् तृणवनस्पतिम्, एजमानं यावत्-यावत्पदेन -'व्येजमानं चलन्ते स्पन्दमानं घट्टमानम उदीराणम्' इत्येषां पदानां सङ्ग्रहो बोध्यः एषां व्याख्याऽत्रैव सूत्रे पूर्व कृता, तत्र प्रत्ययकृतो विशेषः, धात्वर्थस्त्वविशेष एव द्रष्टव्यः । तं तं भावं परिणममानम्. । इति केशिप्रश्ने प्रदेशी प्राह-हन्त ! पश्यामि । पुनः केशी कुमारश्रमणः प्रदेशिराज पृच्छति-हे प्रदेशिन् ! त्वं खलु जानासि एतं वनस्पतिकायं किं देवश्चालयति? किं वा असुरश्चालयति ? किं वा नागः-नागदेवश्चालयति ! कि वा किन्नरःतदाख्यदेवविशेषश्चोलयति ! किं वा किंपुरुषश्चालयति ! किं वा महोरगःव्यन्तरविशेषो देवश्चालयति । किं वा गन्धर्वचालयति ! । प्रदेशी पाह-हन्त!! जानामि-नो देवश्चालयति, यावत्-नो गन्धर्वश्चालयति, तर्हि कचालयति ! इति जिज्ञासायामह-वायुकायचालति । केशी पृच्छति-हे प्रदेशिन् ! त्वमेतस्य स्वकीयेऽदूरसामन्ते संप्रवृत्तस्य वायुकायस्य रूप पश्यसि, तस्य कीदृश. स्येत्यत्राऽऽह सरूपिणः-रूपयुक्तस्य सकण:-कर्म सहितत्य सरागस्य-रागस हितस्य समोहस्य-मोहसहितस्य सवेदस्य-नपुसक वेदसम्पन्नस्य सलेश्यस्यकृष्णनीलकापोतलेश्यात्रययुक्तस्य सशरीस्य-औदारिकवैक्रियतेजप्तकार्मण शरीरचतुष्टययुक्तस्य एतादृशस्य वायुकायस्य रूप किं पश्यसि। इति पूर्वे: णान्वयः। इति प्रश्ने प्रदेशी पाह-नायमर्थः समर्थ:-ताशस्थ वायुकायस्य दर्शनरूपोऽर्थः न समर्थ:- न तस्य रुप पश्यामीति भावः। केशीकुमारशरीरोंवाला है. कृष्ण, नील एवं कापोत इन तीन लेश्याओंवाला है यही बात सरूपी आदि विशेषणों द्वारा वायुकाय में प्रकट की गई है। अब शिष्ट सूत्ररथ पदों का अर्थ स्पष्ट है । सू. १५१॥ નીલ અને કાપત આ ત્રણ લેયાઓવાળે છે. એ જ વાત સરૂપી વગેરે વિશેષણ વડે વાયુકામાં પ્રકટ કરવામાં આવી છે. બાકી રહેલા પદોને અર્થ સ્પષ્ટજ છે ૧૫ના શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy