SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. १४९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् २९५ पतस्य पुरुषस्य वामवामेन यावत् विपर्यासविपर्यासेन वर्तिध्ये तथा तथा खलु अहं ज्ञानं च ज्ञानोपालम्भं च चरणं च चरणोपालम्भं च दर्शन च दर्शनोपालम्भं च जीवं च जीवोपालम्भ च उपलप्स्ये. तत् एतेनाहं काणेन देवानुप्रियाणां वामवामेन यावद विपर्यासविपर्यासेन वर्तितः ॥०१४९।। टीका-'तए णं पएसी' इत्यादि-ततः खलु प्रदेशी राजा के शिनं कुमारश्रमणमेवमवादी-एवं खलु अहं देवानुपियैः-भवद्भिः प्राथमिकेनैवव्याकरणेन-संलापेन, संलपिनः-संभाषितः, तदा खलु मम अयमेतद्रूपःआप मुझ से सर्व प्रथम इस प्रकार से बोलेतो मेरे मन में यह इस प्रकार का यावत् संकल्प उत्पन्न हुआ कि (जहा २ ॥ एयस्स पुरिसस्स वाम वामेण जाव विवच्चासं विवच्चासेण बहिस्सामि, तहा २ ण अह नाणं च नाणोवलंभं च चरणोलंबभ च, दमणच दमणोवलभं च जीव च जीवोवलंभं च उचलंभिस्सामि) मैं जैसा इस पुरुष के साथ वाम वामरूप से यावत्-दण्ड दण्डरूप से, प्रतिकूल प्रतिकूलरूप से प्रतिलोम प्रतिलोमरूप सं एवं विपर्यास विपर्यासरूप से व्यवहार करूगा, वैसा वैसा २ मैं ज्ञान को-पदार्थ ज्ञान को ज्ञानोपालम्भको-ज्ञान की प्राप्ति को, चारित्र को, चारि. त्रके लाभ को, तत्त्वार्थश्रद्धानरूप सम्यत्त व को, दर्शनलाभ को जीव के स्वरूप को, और जीव के स्वरूपकी प्राप्ति को पा जाऊंगा (तं एएण अहं कारणेण देवाणुप्पियाणं वामं वामेणं जाव विवचासं विवचासेणं वहिए) अतः इसी कारण से आप देवानुपिय के साथ मैं अतिविरुद्धरूपन्यवहार से यावत् सर्वथा विरुद्धरूप न्यवहार से प्रवर्तित हुआ है। माल्या ते भा। मनभा Alondit यापत ४८५ पन्न, थय। ॐ (जहा २ णं एयरस पुरिसम्स वामं वामेण जाव विवच्चास विवञ्चासेणं वहिस्सामि, तहा २ णं अहं नाणं च नाणोवलंभं च चरणं च चरणोवलंभ च, दंसणं च दंसणो. वलंभं च जीवंच, जीवोवल भं च उवलंभिस्सामि) दुभम मा ५३पनी સાથે વામ વામરૂપથી યાત-દંડદંડરૂપથી, પ્રતિકૂળ પ્રતિકૂળ રૂપથી, પ્રતિમ પ્રતિલેમરૂપથી અને વિપર્યાસ વિપર્યાસરૂપથી વ્યવહાર કરીશ-આચરણ કરીશ તેમ તેમ હતું જ્ઞાનને, પદાર્થ જ્ઞાનને, જ્ઞાનપતંભને જ્ઞાનપ્રાપ્તિને ચારિત્રને, ચારિત્ર લાભને, તત્વાર્થ શ્રદ્ધાનરૂપ સમ્યકત્વને, દર્શનલાભને, જીવના સ્વરૂપને અને જીવના સ્વરૂપની प्रालितने मेणवीश. (त एएणं अहं कारणेणं देवाणुप्पिया णं वामं वामेण जाव विवच्चास बिच्चासेण वहिए) मेटदा भाटे भा५ हेवानुप्रियनी साथ में मति વિરૂદ્ધરૂપ વ્યવહારથી યાવત્ સર્વથા વિરૂદ્ધરૂપ વ્યવહારથી પ્રવર્તિત થયે છું. શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy