SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टोका सू. १४६ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् २७९ तेसि पुरिसाणं एगे पुरिसे छेए दक्खे पत्तट्रे जाव उवएसलहे ते पुरिसे एवं वयासी-गच्छह णं तुज्झे देवाणुप्पिया! व्हाया कयबलिकम्मा जाव हव्वमागच्छेह जा णं अहं असणं साहेमित्ति कटु परिवरं बंधइ फरसु गिण्हइ सरं करेइ सरेण अरणिं महइ जोइं पाडेइ जोइं संधुवखेइ तेसिं पुरिसाणं असणं साहेइ, तए णं ते पुरिसा पहाया कयबलिकम्मा जाव पोयच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति, तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ। तए णं ते पुरिसा तं विउल असणं पाणं खाइम साइमं आसाएमाणा वीसाएमाणा जाव विहरति । जिमियभुत्तुत्तरागयावि य णं समाणा आयंता चोक्खा परमसुइभूय। तं पुरिसं एवं वयासी-अहो ! णं तुमं देवाणुप्पिया जड्ड मूढे अपंडिए णिविण्णाणे अणुवएसलद्धे जे णं तुम इच्छसि कट्टसि दुहा फालियसि वा जाव जोइ पासित्तए, से एएणट्रेणं पएसी! एवं वुच्चइ मूढतराए णं तुमं पएसी ! ताओ कटुहाराओ ८ । सू० १४६ । छाया--ततः खलु के शिकुमारश्रमणः प्रदेशिनं राजानमेवमवादीतमूढतरकः खलु त्वं प्रदेशिन् ! ततः काष्ठहारात, कः खलु भदन्त ! काष्ठ 'तए णं केसिकुमारसमणे' इत्यादि। सूत्रार्थ-(तए णं केसिकुमारसमणे पएसि राय एवं वयासी) इसके बाद केशीकुमारश्रमणने प्रदेशी राजा से इस प्रकार कहा (मूढतराए णं तुमं पएसी। ताओ कट्टहाराओ) हे प्रदेशिन् ! तुम उस काष्ठहर से भी 'तएणं केसिकुमारसमणं' इत्यादि । सूत्रार्थ-(तए णं केसिकुमारसमणपएसि रार्थ एवं क्यासी) त्यार मा उशीभाभले प्रशी ने 20 प्रभारी ४j (मूढतराए णं तुमं पएसी! ताओ कट्ठहाराओ ) हे प्रशिन् ! तमे भने पेसा 133२ ४२ai ५५ धारे શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy