SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टोका सू. १५५ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् २६९ किन्तु तत्र जाव नैंव खलु पश्यामि-अनेन प्रकारेण त्रिधा-त्रिखण्ड स्फाटितं, चतुर्धा-चतु:खण्डं स्फाटितं संख्येयधा-संख्यातवःड स्फाटित करोमि, किन्तु तत्र तस्मिन् द्वित्रिचतुःसंख्येयधा स्फाटिते चोरे जीव नैव पश्यामि, हे भदन्त! यदि खलु अह तस्मिन्-चोरपुरुषे द्विधा वा त्रिधा वा चतुर्धा वा संख्येयधा वास्फाटिते जीव पश्येयं तदा-जीवदर्शने खलु अह श्रदध्यां भवतोक्ने विश्वस्याम् तदेव-नो तज्जीवः स शरीरम् अन्यो जीवोऽन्यच्छरीरम्, इति, यस्मात् खलु हे भदन्त ! अह तस्मिन् चोरे द्विधा वा त्रिधा वाचतुर्धा वा संख्ये. यधा वा स्फाटिते जी। न पश्यामि, तस्मात-जीवादर्शनकारणात् मे-मम प्रतिज्ञा-स्वीकारः, सुप्रतिष्ठिता-सुस्थिरा यथा--तजीवः स शरीर तदेव-- नो अन्यो जीवोऽन्यच्छरीरमिति । ॥ सू० १४५ ।। म्लम्-तए णं केसिकुमारसमणे पएसिं रायं एवं वयासी-मूढतराए णं तुमं पएसी ताओ कट्ठहोराओ, ! के णं भते कटहारए ? पएसी! से जहाणामए केइपुरिसो वणत्थी वणोवजीवी वणगवेसणयाए जोई च जोइभायणं च गहाय कटाणं अडवि अणुपविटा, तए णं ते पुरिसा तीसे अगामियाए अडवीए-किंचिदेसं अणुपत्ता समाणा एगं पुरिसं एवं वयासी-अम्हे गं देवाणुप्पिया! कटाणं अडवि पविसामो, एत्तो णं तुम जोइभायणाओ जोइं गहाय अम्ह असणं साहेज्जासि, अह तं जोइभायणे जोई विज्झवेज्जा एत्तो णं तुम कट्राओ जोइं गहाय उसके दो तीन चार अथवा संख्यात टुकड़े कर देने पर भी जीव नहीं देखा उस कारण से मेरा मन्तव्य कि जीव शरीररूप है और शरीर जीवरूप है. जीव भिन्न नहीं है, शरीर भिन्न नहीं है सुस्थिर है.। टीकार्थ स्पष्ट है ॥ सू० १४५॥ તેના બે ત્રણ ચાર અથવા સંખ્યાત કકડાઓ કર્યા પછી પણ જીવ જે નહિ તે તે કારણથી મારી જીવ શરીરરૂપ છે અને શરીર જવરૂપ છે, જીવ ભિન્ન નથી અને શરીર ભિન્ન નથી એવી માન્યતા સુસ્થિર છે. ટીકાઈ સ્પષ્ટ જ છે. સુદ ૧૪પા શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy