SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २५८ राजप्रश्नीयसूत्रे पाह-हे प्रदेशिन् ! स एव पुरुषो यदि जीर्ण:-वृद्धः यावत् त्रिचत्वारिंशदधिकशततमसूत्रोक्त विशेषणविशिष्टः, पुनः क्षुधापरिक्लान्तःक्षुधाखिन्नः, एतदृशः पुरूषो, जीर्णोपकरणः शरीरबलबुद्धयाधुपकरणरहितो भवति तदा एकं महान्तमयोभार वा यावत-शीशकभार बा परिवोढुन प्रभु:-न समथों भवति, तारुण्ये वार्धक्ये च जीवस्य समानत्वेऽपि उपकरणाभावान्न वृद्धो भार वोदु समथों भवतीति भावः । तत्-तस्मात् कारणात् हे प्रदेशिन् ! त्वं श्रद्धेहि-मद्वचने विश्वसिहि-यथा अन्यो जीवः अन्यच्छरीरम् नो तज्जीवः स शरीरम्, इति ६। ॥१० १४२॥ मूलम--तए णं से पएसी केसिकुमारसमणं एवं वयासी-अस्थि णं भंते ! जाव नो उवागच्छइ, एवं खलु भते ! जाव विहरामि, तएणं मम जगरगुत्तिया जाव चोरं उवणेति, तएणं अहं तं पुरिसं जीवंतगं चेव तुलेमि, तुलेता छबिच्छेयं अकुठवमाणे जीवियाओ ववरोवेमि मयं तुलेमिणोचेवणं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स वा मुयस्स वा तुलियस्स केइ आणात्ते वा नाणत्ते वा उम्मत्तत्ते वा है कि समर्थ पुरुष उपकरणों की बलवत्ता में लोहे आदिरूप भार को उठा सकता है. तथा वही समर्थ पुरुष उपकरणों को असमीचीनता में लोहे आदिरूप भार को नहीं उठा सकता है, तथा वही पुरुष वृद्धावस्थापन्न होने पर भी अयोभार को नहीं उठा सकता है. अतः इससे यही प्रतीत होता है कि जीव की समानता होने पर भी उपकरणों की असमानता में भारवहन नहीं होता हैं- इससे यहि मानना चाहिये कि जीव भिन्न है और शरीर भिन्न है। ६ । सू १४२ ॥ સશકત હોય તે લોખંડ વગેરેના ભારને વહન કરી શકે છે. તથા તેજ સમર્થ પુરૂષ જે ઉપકરણે અશકત અસમીચીન–હોય તે લેખંડ વગેરે રૂ૫ ભારને વહન કરિ શકે તેમ નથી. તેમજ તેજ પુરૂષ વૃદ્ધાવસ્થાપન્ન હોવાથી લેખંડના ભારને વહન કરી શકે તેમ નથી. એથી આ વાત સ્પષ્ટ થાય છે કે જીવની સમાનતા હોવા છતાં એ ઉપકરણો (સાધને)ની અસમાનતાને લીધે ભારનું વહન કરી શકાય તેમ નથી એથી આ વાત માની લેવી જોઈએ કે જીવ ભિન્ન છે અને શરીર ભિન્ન છે દા૧૪રા શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy