SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूत्र १४२ सूर्यभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् २५७ टीका- "तएण केसी कुमारसमणे" इत्यादि - ततः खलु केशी कुमा रश्रमणः प्रदेशिनं राजामम् एवमवादीत् स यथानामकः कश्चित् - कोऽपि पुरुषः तरुणः यावत्- निपुणशिल्पोपगतः नविकया-नूतनया विहङ्गिकया- भार यष्टिका - शिक्यावलम्बनदण्ड विशेषरूपया नवकाभ्यां नवीनाभ्यां शिक्यकाभ्यां नवकाभ्यां नूतनाभ्यां पक्षितपिटकाभ्यां वंशवैत्रादिनिर्मित पात्रविशेषाभ्याम् एक महान्तमयोभा वा यावत् भार वा शीशकभारवा एतादृशमयो भारादिक परिवोढुं प्रभुः - समर्थः स्यात् ? इति के शिप्रश्नः, मदेशी प्राहहन्त ! प्रभुः - समर्थः स्यात् ! केशीकथयति- प्रदेशिन ! स एव खलु पुरुषः तरुणः यावत् निपुणशिल्पोपगतः, एतादृशः पुरुषः जीर्ण या दुर्बलिकयानिःसत्त्वया घुणखादितया - काष्ठकीट भक्षितया - विहङ्गिकया- भारयष्टया तथाजीर्णकाभ्यां दुर्बलिकाभ्यां घुणखादिताभ्या शिथिलत्वचापिनद्धकाभ्यांशिथिलदव रिकाबद्धाभ्यां शिक्यकाभ्यां तथा दुर्बलिकाभ्यां घुणखादिताभ्यां पक्षितपिटकाभ्याम् एकं महान्तमयोभारं वा यावत् त्रपुभार' वा शीशकभार वा परिवोढुं प्रभुः समर्थः स्यात् ? । प्रदेशी माह-नो अयमर्थ:समर्थ:- पूर्वोक्तसाधनैर्भारो वोढुं न शक्यत इत्यर्थः । केशी श्रमणो हेतु पृच्छति - कस्मात्कारणात् ? । प्रदेशी कथयति - हे भदन्त ! तस्य पूर्वोक्तस्य तरुणतादिविशिष्टस्य पुरुषस्य उपकरणानि जीर्णानि भवन्ति सन्ति, उपकरणानां जीर्णत्वादिकारणान्नायो भारादिपरिवहन योग्यता, इतिभावः । केशी तुम मेरे वचन में विश्वास करो कि जीव अन्य है और शरीर अन्य है, वह जीवरूप नहीं है और न जीव शरीररूप है. । टीकार्थ- स्पष्ट है यहां जो 'बिह ंगियाए, सिकएहि, ये शब्द आये हैं वे भार उठाने के अर्थ में आये हैं। से निर्मित पात्र विशेषका नाम पक्षितपिटक है. तात्पर्य पच्छियपिंड एहिं ' वंश, वेत्र आदिकों इस सूत्र का ऐसा શકતા નથી. એથી હું પ્રદેશિન્ ! તમે મારી વાત પર વિશ્વાસ કરે કે જીવ અન્ય છે, અને શરીર અન્ય છે, શરીર જીવરૂપ નથી અને જીવ શરીર રૂપ નથી. टी अर्थ - स्पष्ट ०४ छे. ('विहंगियाए. सिक्कएहिं पच्छिय पिंड एहिं मे શબ્દો આવેલ છે. તે ભાર વહન કરવા માટેના વિશેષ સાધનાના અથ॰માં પ્રયુકત કરવામાં આવ્યા છે. વંશ, વેત્ર વગેરેથી નિર્મિતપાત્ર વિશેષણનું નામ પક્ષિતપિટક છે. આ સૂત્રને સક્ષેપમાં ભાવાર્થ આ પ્રમાણે છે કે સમથ પુરૂષ જો ઉપકરણા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy