SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू १४९ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् २५३ " स एव भारवाहकः पुरुषो जीर्ण:- वृद्धावस्थां प्राप्तः अत एव जराजर्जरित देहःवृद्धावस्थामन्दशरीर शक्तिकः शिथिलवलितत्वचाविनष्टगात्रः -शिथिला अतएव बलिता - बलियुक्ता त्वचा --चर्म तया विनष्टगात्रः -- प्रतिहतशरीरसामर्थ्यः दण्डपरिग्रहीताग्रहस्त- अग्रहस्तेन - हस्ताग्रभागेन परिगृहीत:धारितो दण्डो येन तथा प्रविरलपरिशटितदन्तश्रेणिः - पविरला - अत्यन्ताल्पाशटिता च दन्तश्रेणिः -- दन्तपङ्कयस्य स तथा, आतुरः कासश्वासादिपीडितः कृशः - अशक्तः, पिपासितः उत्थाय जलं पातुमप्यसमर्थः, दुर्बलः बलहीनः क्षुधापरिक्लान्तः क्षुधापरिपीडितः, एतादृशः पुरुषः एक महान्तमयोभारकं वा यावत्- 'यावत्' पदेन - त्रपुकभारकं वा शीशक भारक वा परिवोदु नो प्रभुः समर्थो न भवति पुनः प्रदेशी माह-भदन्त ! यदि खलु स एव पुरुषो जीर्णः जराजर्जरितः यावत् क्षुधापरिक्लान्तः एतादृशः पुरुष : एक महान्तमयो भार वा यावत् शीशकभार वा परिवोढुं प्रभुः स्यात् तदा खलु अहं श्रद्दध्यां तथैव अन्यो जीवः अन्यच्छरीरम् नो तज्जीवः स शरीरम् इति । अथ पुनः मदेशी माह-हे भदन्त ! यस्मात् कारणात् खलु स एव पुरुषः जीर्णः क्षुधापरिक्लान्तः एक महान्तमयोभार' वा यावत् शीशकमार' वा' इत्येतत्कारणात् परिवोडुं नो प्रभुः - समर्थो न भवति, तस्मात् कारणात् मे मम प्रतिज्ञा स्वीकारः, सुप्रतिष्ठिता - स्थिरा, तथैव तज्जीवः स शरीरम् नो अन्यो जीवोऽन्यच्छरीरमिति ॥ १४१ ॥ मूलम् - तए णं केसीकुमारसमणे पएस रायं एवं वयासीसे जहानोमए केइ पुरिसे तरुणे जाव सिप्पोवगए णवियाए विहं - वा जाव परिवहितए' में आये हुए यावत्पद से 'तउग भारगं' वा' सीसग भारगं वा इन पदों का संग्रह हुआ है। इस सूत्र का भावार्थ ऐसा है कि युवादि विशेषणों वाला जो जीव है वही जीव अयुवादि विशेषणों वाला भी है अतः वह वही जीव है और वही उसका शरीर है ये दोनों भिन्न२ नहीं हैं । यही बात प्रदेशीराजाने इस सूत्र से प्रमाणित की है । सू. १४१ ॥ 'अयभारगं वा जाव परिवहित्तए' भी आवेस यावत् पथी 'तउगभारगं वा सीसगभारगं वा' या होना संग्रह थयो छे. या सूत्रनो लावार्थ मा प्रभा છે કે યુવા વગેરેથી યુકત વિશેષણવાળા જે જીવ છે તેજ જીવ અપુવા વગેરે વિશે ષણાથી પણ સંપન્ન છે. એથી તે તેજ જીવ છે અને તેનું શરીર પણ તેજ છે એએ બન્ને જુદાં જુદાં નથી પ્રદેશી રાજાએ એજ વાત આ સૂત્રથી પ્રમાણિત કરી છે. પ્રસૂ૦ ૧૪૧૧ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy