SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ राजप्रनीयसूत्रे टीका - "तए णं पएसी इत्यादि - ततःखलु प्रदेशी राजा केशिकुमारश्रमणम् एवमवादीत् - एषा - इयम् उपमा प्रज्ञातः अस्ति अनेन वक्ष्यमाणेन पुनः कारणेन नो उपागच्छति न संगच्छति, तदेवाऽऽह - एवं खलु हे भदन्त ! स यथानामकः कश्चित् पुरुषः तरुणः यावत् - यावत्पदेन - अनन्तरसूत्रे संग्रहितानि युगवान् बलवानित्यादीनि पदानि संग्रहीतव्यानि तदर्थव सप्तमसूत्रतो बोध्यः, निपुणशिल्पोपगतः - सम्यग्विज्ञानसम्पन्नः, एतादृशः पुरुषः एक महान्त'- विशालम् अयोभारकम् - लोहमार' त्रपुकभारकं धातु विशेष भार वा शीशकमारकं वा परिवोदु - नेतुं प्रभुः समर्थः स्यात् ? इति प्रदेशिप्रश्नः केशीश्रमणः कथयति - हन्त ! - हे राजन् ! प्रभुः समर्थः स्यात् । हे भदन्त ! " २५२ भंते! से चेव पुरिसे जुन्ने जाव किलंते नो प्रभू एवं मह अयभार वा जाव परिवहित्तए, तम्हा सुपइठिया मे पहण्णा तहेव ) जिस कारण से हे भदन्त ! वही पुरुष जीर्ण यावत् हो जाने पर एक विशाल लोहभारको यावत वहन करने के लिये समर्थ नहीं होता है-इस कारण से मेरा यह मन्तव्य जीव और शरीर के एक होने का सुप्रतिष्ठित है अर्थात् वहीं जीव और वही शरीर है, जीव भिन्न नहीं है और शरीर भिन्न नहीं है ऐसा मेरा मन्तव्य सत्य है । टीकार्थ - इस मूलार्थ के जैसा ही है. 'तरुणः यावत् निपुण शिल्पोपगतः' में जो यह यावत्पद आया है. उससे अनन्तर सूत्र में संगृहीत युगबानू बलवान् इत्यादि पद यहां गृहीत हुए हैं। इन पदों का अर्थ सप्तम सूत्रकी टीका में लिखा जा चुका है, अतः वहीं से यह जानना चाहिये 'अयभारग' ( जम्हा णं भंते ! से चैव पुरिसे जुन्ने जाव किलंते नोपभू एवं मह अयभारं वा जाव परिवहित्तए, तम्हा सुपट्टिया मे पइण्णा तहेब) ने ५२ણથી હુ ભદંત ! તેજ પુરુષ જીણ (ઘરડો) યાવત્ થઈ જવાથી એક વિશાળ લેખડના ભારને યાવત્ વહન કરવામાં સમર્થ થઈ શકતા નથી તે કારણથી જ જીવ અને શરીર એકજ છે એવી મારી ધારણા સુપ્રતિષ્ઠિત જ છે. શરીર અને એકજ છે. માન્યતા ચેાગ્યજ છે. એટલે કે જીવ અને નથી અને શરીર ભિન્ન નથી આ મારી જીવ ભિન્ન टीअर्थ-या सूत्रनो टीडार्थ भूसार्थ वा ४ छे. तरुणः यावत् निपुणशिल्पो पगतः 'भां ? यावत् यह आवे छे तेथी मील अन्याये संगृहीत युगवान्, અળવાન્ વગેરે પદા અહીં સંગૃહીત થયાં છે. આ પદોના અર્થ સાતમા સૂત્રની ટીકામાં સ્પષ્ટ કરવામાં આવ્યે છે. એથી ત્યાંથી જ જાણવા પ્રયત્ન કરવા જોઈએ. શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy