SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४८ राजप्रश्नी सुत्रे खलु सोऽर्थो न समर्थ : ? प्रदेशी माह-भदन्त ! तस्य- पूर्वोक्तपुरुषस्य उप करणानि-धनुरादि साधनानि अपर्याप्तानि जीर्णत्वादसमर्थानि भवन्ति, एवमेव-उक्तप्रकारेणैव हे प्रदेशिन् ! स एव पुरुषः बाल यावत्-याव त्पदेन अयुगवानित्यादीमामनन्तरसूत्रे संगृहीतानां पदानां सङ्ग्रहो बोध्यः, तदर्थस्तु वैपरीत्येन सप्तमसूत्रे प्रतिपादित स्ततोऽवसेयः । मन्दविज्ञान:अल्पविज्ञानयुक्तः अत एव अपर्याप्त करणः- अपर्याप्तम् - असमर्थ म् - उपकरणम् शरीरेन्द्रियबलबुद्धयादिरूप साधनं यस्य स तथा एतादृशः पुरुषः पञ्चकाण्डकं निस्रष्टुं - प्रक्षेप्तु नो प्रभुः - समर्थो न भवति, तत् तस्मात् कारणात् हे प्रदेशिन | त्वं श्रद्धेहि यथा अन्यो जीवः तदेव - पूर्वोक्तमेव. अन्यत् शरीरम् नो तज्जीवः स शरीरम् ॥ सू० १४० ॥ मूलम् - तणं पएसी राया केसिकुमारसमणं एवं वयासीअत्थि णं भंते! एसा पण्णाओ उवमा इमेण पुण कारणेणं नो प्रकार की उनकी असमर्थता का क्या कारण है । तब प्रदेशीने उत्तर दिया भदन्त ! उस पूर्वोक्त विशेषण सम्पन्न पुरुषके उपकरण - धनुरादिसाधन जीर्ण होने के कारण अपर्याप्त असमर्थ हैं । अब पुनः केशीश्रमण उससे पूछते हैं - हे प्रदेशिन् ! यदि तरुण पुरुष युगवान् आदि विशेषणों से रहित है अर्थात् बाल अयुगवान् आदि विशेषणों से विशिष्ट है और शरीर, इन्द्रिय, बल, बुद्धि आदि रूप साधन उसके अपर्यात् हैं, तो क्या वह बाणपंचक को छोडने के लिये समर्थ हो सकता है? तब प्रदेशीने कहानहीं हो सकता है । तो हे प्रदेशिन | इससे तुम्हें यही मानना चाहिये शरीर भिन्न है और जीव भिन्न है. शरीर जीवरूप नहीं है और जीव शरीररूप नहीं है | सू० १४० ॥ ત્યારે પ્રદેશીએ જવાબ આપતાં કહ્યું–હે ભદ્રંત ! તે પૂર્ણાંક વિશેષણુ ચુકત પુરૂષના ઉપકરણા-ધનુષ વગેરે સાધના-જીણુ હાવાથી લક્ષ્યવેધનમાં અસમ છે. હવે ફરી કેશીશ્રમણુ તેને પ્રશ્ન કરે છે કે હું પ્રદેશિન્ ! જો તે તરૂણ પુરૂષ યુગવાન વગેરે વિશેષણાથી રહિત એટલે કે ખાળ, અયુગવાન્ વગેરે વિશેષણાથી યુકત હોય અને શરીર, ઇન્દ્રિય, ખળ, બુદ્ધિ વગેરે રૂપ સાધના પાસે અપર્યાસ હાય તે શું તે પાંચ ખાણા છોડીને લક્ષ્યવેધન કરી શકશે ? ત્યારે પ્રદેશીએ કહ્યું-કે નહિ, તા હૈ પ્રદેશિન! એથી તમારે આ વાત માની લેવી જોઇએ કે શરીર ભિન્ન છે અને જીવ ભિન્ન છે. શરીર જીવરૂપ નથી અને જીવ શરીરરૂપ નથી. !! સૂ૦ ૧૪૦ ॥ તેની શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy