SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १३९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् स एव पुरुषः बालः-यावत् यावत्पदेन- अयुगवान् अबलवान आतङ्कः अस्थिरसंहनना, अस्थिराग्रहस्तः अप्रतिपूर्णपाणि पादपृष्ठान्तरोरुपरिणतः अघन निचितवृत्तवलितस्कन्धः, अचमें ष्टकद्रुघणमुष्टिकसमाहतगात्रः उरस्यवलाऽसम न्वागतः अतलयमलयुगलबाहुः लखनप्लवनजवनप्रमईनासमर्थः अच्छेकः अद क्षः अप्रष्ठः अकुशलः अमेधावी” इत्येषां संग्रहो बोध्या, एषामपि व्याख्या वैपरीत्येन सप्तमसूत्रतो बोध्या, मन्दविज्ञान:-अल्पकौशलः, एतादृशः स यदि पञ्चकाण्डकं निस्रष्टु-प्रक्षेप्तु प्रभुः-समर्थो भवेत् तदा खलु अहं श्रद्धध्यांतव वचनं श्रद्धाविषयीकुर्याम्, यथा-अन्यो जीवः तदेव-पूर्वोक्तमेव-अन्यच्छ. रीरम् नो तज्जीवः स शरीरम्, इति,। हे भदन्त ! यस्मात कारणात खलु यस्तरुणादिविशेषणविशिष्टः स एव यदा बालः यावद् मन्द विज्ञानो भवेत् तदा न पञ्चकाण्डकं निस्रष्टुं प्रभुः-समयों भवति तस्मात् सुप्रनिष्ठिता-समुचिता मे प्रतिज्ञा यथा-तज्जोवः, तदेव-पूर्वोक्तमेव तच्छरीरम् नो अन्यो जीवः अन्याछरीरम् इति ॥ सु. १३९ ॥ है श्रद्धा का विषय कर लेता "बालः यावत्" में यावत् पद से "अयु. गवान्, अबलवान् , सातङ्कः अस्थिरसंहननः, अस्थिराग्रहस्तः, अप्रतिपूर्ण पाणिपादपृष्ठान्तरोरुपरिणतः, अघतनिचितबत्तवलितस्कन्धः, अचमें ष्टकदुदुघण. मुप्टिकसमन्वागतगात्रः, उरस्थबलासमन्वागतः, अतलयमलयुगलबाहुः. लङ्घनप्लवनजवनप्रमईना समर्थः अच्छेकः, अदक्षः, अपृष्ठ, अकुशलः, अमेघावी" इनपदों का संग्रह हुआ है इसकी व्याख्या सातमें सूत्र से निषेधार्थपरक रूप में करनी चाहिये. तात्पर्य कहने का इस सूत्र का यही है कि उस युवा पुरुष का और बाल पुरुष का वही शरीर और वही जीव है उसमें कोई भिन्नता नहीं है, भिन्नता केवल उपकरणों में है क्यों कि जो बालपुरुष मा वात ५२ विश्वास ४ी देत. 'बालः यावत' मा 'यावत्' ५४थी 'अयुगवान, अबलवान, सातङ्कः, अस्थिरसंहननः, अस्थिराग्रहस्तः, अप्रतिपूर्णपाणिपाद. पृष्ठान्तरोरुपरिणतः, अधननिचितवृत्तवलितस्कन्धः अचमें ष्टकद्रुधगमुष्टिकसमन्वागतगात्रः, उरस्यबलासमन्वागतः, अतलयमलयुगलबाहु, लधनः प्लवनजवनप्रमईनासमर्थः, अच्छेकः अदक्षः, अपष्ठ: अकुशलः, अमेधावी “આ પદને સંગ્રહ થયેલ છે. આ પદેની વ્યાખ્યા સાતમા સૂત્રમાંથી નિષેધાર્થક રૂપે કરવી જોઈએ. મતલબ આ પ્રમાણે છે કે તે યુવા પુરૂષને તેમજ બાલ પુરૂષનો તેજ જીવ છે. તેમાં કેઇ ભિન્નતા નથી. ભિાનતા તે છે ફકત ઉપકરણમાં છે. શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy