SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ % 3Dम्म्म २३८ राजप्रश्नीयसूत्र एवमेव प्रदेशिन्। जीवोऽपि अप्रतिहतगतिः पृथिवीं भित्त्वा शैलं भिवा वाहयात् अनुपविशति, तत् श्रद्धेहि खलु त्वं प्रदेशिन् ! तथैव ४ ॥ सू० १३८ । 'तए णं केसीकुमारसमणे' इत्यादि।। टीका-ततः खलु केशीकुमारश्रमणः प्रदेशिनं राजानम् एवम्-वक्ष्यमाणं वचनम् अवादी हे प्रदेशिन् ! त्वया कदाचित्-कस्मिश्चित्काले अयो-लोहं ध्मातपूर्व पूर्व मातम् अग्निना संयोजितम् ? वा अथवा ध्मापितपूर्व-पूर्व केनचित्पुरुषेण ध्मापितम् अस्ति ? इति प्रश्नः, प्रदेशीप्राह-हन्त अस्ति । केशी पृच्छति-हे प्रदेशिन् ! तद्अयः लोहं नूनं निश्चितम् ध्मातं सत् सर्व अग्नि परिणतम्-अग्निस्वरूपतया परिणतं भवति । प्रदेशीमाह-हन्त भवति ! पुनः केशीपृच्छति हे प्रदेशिन् ! तस्य अयसः-लोहस्य, किञ्चित्-छिद्रमिति वा० छिद्रादिकम् अस्ति ? येन-कारणेन तत् ज्योतिः-अग्निः बाह्यात् बहि:तो क्या हे प्रदेशिन् ! उस लोहे में कोई छिन्द्र होता है कि जिससे होकर वह अग्नि बाहर से उस के भीतर घुस जाती है ? प्रदेशीने कहा(णो इणढे समढे) हे भदन्त ! यह अर्थ समर्थ नहीं है अर्थात् उस लोहे में कोइ भी छिद्रादिक नहीं है। (एवामेव पएसी ! जीवोऽवि अप्पडिहयगई पुढवि भिच्चा, सिल भिच्चा, बहियाहिंतो अणुष्पविसइ, तं सहहाहितमं पएसी तहेव) इसी तरह से हे प्रदेशिन् ! जीव भी अपतिहतगतिवाला है अतः वह पृथिवी को शिला को भेदकर बहिःप्रदेश से भीतर में घुस जाता है इस कारण हे प्रदेशिन् ! तुम मेरे वचन पर विश्वास करो कि जीव अन्य है और शरीर अन्य है ।४। टीकार्थ स्पष्ट है. इस सूत्र का भावार्थ ऐसा है कि जिस प्रकार छिद्रा दिसे रहित लोहे के गोले में अग्नि बाहर से उसके प्रत्येक प्रदेश में अनि महारथी तभा प्रविष्ट 45 14 छ ? प्रदेशी से पु. (जो इण? समटे) ભદન્ત! આ અર્થ સમર્થ નથી એટલે કે તે લેખંડમાં કોઈ પણ છિન્દ્ર વગેરે નથી. (एवामेव पएसी! जीवोऽवि अप्पडिहयगई पुढविं भिच्चा बहियाहिती अणुप्पविसइ, तं सदहाहि णं तुमं पएसी तहेव ) प्रभारी है प्रहशिन 04 પણ અપ્રતિહત ગતિયુક્ત હોય છે એથી તે પૃથિવીને, શિલાને છેદીને બહારના પ્રદેશથી અંદરના પ્રદેશમાં પેસી જાય છે. આ કારણથી હે પ્રદેશિન્ ! તમે મારી વાત પર વિશ્વાસ કરે કે જીવ ભીન્ન છે. અને શરીર ભિન્ન છે. આ સૂ. ૪ ટીકાથ-સ્પષ્ટ જ આ સૂત્રને ભાવાર્થ આ પ્રમાણે છે કે જેમ છિદ્ર વગેરેથી સહિત લોખંડમાં અગ્નિ બહારથી તેના દરેકે દરેક પ્રદેશમાં પ્રવિષ્ટ થઈ જાય છે શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy